प्रथम: पाद: - सूत्र ११

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्ग: ॥११॥

तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्ग: ।
इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् ।
यस्मान्निरागमा:  पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति ।
उत्प्रेक्षाया निरङ्कुशत्वात ।
तथा हि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना द्दश्यन्ते तैरप्युत्प्रेक्षिता: सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं पुरुष्मतिवैरूप्यात् ।
अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्क: प्रतिष्ठित इत्याश्रीयेत ।
एवमप्यप्रतिष्ठितत्वमेव । प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् ।
अथोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् ।
एतदषि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते ।
केपांचित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वप्रकल्पनात् ।
सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्ग ।
अतीतवर्तमानाध्वसाम्येन हयनागतेऽप्यध्वनि सुखदु:खप्राप्तिपरिहाराय प्रवर्तमानो लोको द्दश्यते ।
श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ।
मनुरपि चैवं मन्यते :---

प्रत्यक्षमनुमानं च शास्त्रंच विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सतेति ॥
आर्षं धर्मोपदेशं च वेदआअस्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतर: ॥


इति च ब्रुवन् । अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम ।
एवं हि साबद्यतर्कपरित्यागेन निरवद्यस्तर्क: प्रतिपत्तव्यो भवति ।
न हि पूर्वजो मूढ आसिदित्यात्मनापि मूढेन भवितव्यमिति किंचिदस्ति प्रमाणम् ।
तस्मान्न तर्काप्रतिष्ठानं दोष इति चेदेवमप्यविमोक्षप्रसङ्ग ।
यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ।
न हीदमति गम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् ।
रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षगोचरो लिङगाद्यभावाच्च नानुमानादीनामिति चावोचाम ।
अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगम: ।
तच्च सम्यग्ज्ञान । मेकरूपं वस्तुतन्त्रत्वात् ।
एकरूपेण हयवस्थितो योऽर्थ: स परमार्थ: ।
लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते ।
यथाऽग्निरुष्ण इति ।
तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ।
तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्ति: ।
यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके ।
कथमेकरूपानवस्थितविषयं  तर्कप्रभवं भवेत् ।
न च प्रधानवादी तर्कविदामुत्तम इति सर्वैंस्तार्किकै: परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ।
न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात् ।
वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविशयत्वो पपत्ते: ।
तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानै: सर्वैरपि तार्किकैरपहनोतुमशक्यम् ।
अत: सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ।
अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्ते: संसाराविमोक्ष एव प्रसज्येत ।
अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रम्हा जगत: कारणं प्रकृतिश्चेति स्थितम् ॥११॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP