प्रथम: पाद: - सूत्र २८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आत्मनि चैवं विचित्राश्च हि ॥२८॥

आत्मनि चैवं विचित्राश्च हि ।
अपि च नैवात्र विवदितव्यं कथमेकस्मिन्ब्रम्हाणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टि: पठयते ।
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथ: सृजत इत्यादिना ।
लोकेऽपि देवादिषु मायाव्यादिपु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो द्दश्यन्ते तथैकस्मिन्नपि ब्रम्हाणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥२८॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP