प्रथम: पाद: - सूत्र १५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भावे चोपलब्धे: ॥१५॥

भावे चोपलब्धे: ।
इतश्च कारणादनन्यत्वं कार्यस्य यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते नाभावोतद्य्था सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पट: ।
न च नियमेनान्यभावेऽन्यस्योपलब्धिर्द्दष्टा ।
न हयाश्वो गोरन्य: सन्गोर्भाव एवोपलभ्यते ।
न च कुलालभाव एव घट उपलभ्यते सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात् ।
नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता द्दश्यते यथाऽग्निभाव एक धूमस्येति ।
नेत्युच्यते । उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य द्दश्यमानत्वात् ।
अथ धूमं कयाचिदवस्थया विशिंष्यादिद्दशो धूमो नासत्यग्नौ भवतीति ।
नैवमपि  कश्चिद्दोष: । तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोररननुयत्वे हेतुं वयं वदाम: ।

न चासावग्निधूमयोर्विद्यते ॥
भावाञ्चोपलब्धेरिति वा सूत्नम् ॥


न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थ: ।
भवति हि प्रत्यक्षोपलब्धि: कार्यकारणयोरनन्यत्वे ।
तद्यथा तन्तुसंस्थाने पटॆ तनुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्त: प्रत्यक्षमुपलभ्यन्ते तथा तन्तुष्वंशवोंऽशुषु तदवयवा: ।
अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि ततो वायुमात्रमाकाशामात्रं चेत्यनुमेयम् ।
तत: परं ब्रम्हौकमेवाद्वितीयं तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥१५॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP