प्रथम: पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इतरेषां चानुपलब्धे: ॥२॥

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत: ।
तत्र को मोह: क: शोक एकत्वमनुपश्यत इत्येवंविधा ।

अततश्चात्मभेदकल्पनयपि कापिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च ।
न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्ष: ।
तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोष: ॥१॥
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोष: ।

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP