प्रथम: पाद: - सूत्र ३६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उपपद्यते चाप्युपलभ्यते च ॥३६॥

उपपद्यते चाप्युपलभ्यते चा ।
उपपद्यते च संसारस्यानादित्वम् ।
आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुन: संसारोद्भूतिप्रसङग: ।
अकृताभ्यागमप्रसङ्गश्च सुखदु:खादिवैषम्यस्य निर्निमित्तत्वात् ।
न चेश्वरो वैषम्यहेतुरित्युक्तम् ।
न चाविद्या केवला वैषम्यस्य कारणमेकरूपत्वात् ।
रागादिक्लेशवासनाक्षिप्तकरर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् ।
न च कर्मान्तरेण शरीरं सम्भवति न च शरीरमन्तरेण कर्म सम्भवतीतीतरेत्राश्रयत्वप्रसङ्ग: ।
अनादित्वे तु बीजाडकुरन्यायेनोपपत्तेने कश्चिद्दोषो भवति ।
उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्यो: ।
श्रुतौ तावदनेन जीवेनात्मनेति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादि: संसार इति दर्शयति \
आदिवत्त्वे तु प्रागनवधारितप्राण: सन्कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे‍ऽभिलप्येत न च धारयिष्यतीत्यतोऽभिलप्येत ।
अनागताद्वि सम्बन्धादतीत: सम्बन्धो बलवान्भवत्यभिनिष्पन्नत्वात् ।
सूर्याचन्द्रमसौ धता यथापूर्वकमल्पयदिति च मन्त्रवर्ण: पूर्वकल्पद्भावं दर्शयति ।
स्मृतावप्यनादित्वं संसारस्योपलभ्यते ।
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठेति ।
पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥३६॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP