प्रथम: पाद: - सूत्र २२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अधिकं तु भेदनिर्देशात् ॥२२॥

अधिकं तु भेदनिर्देशात् ।
तुशब्द: पक्षं व्यावर्त्ततु ।
तत्सर्वज्ञं सर्वशक्ति ब्रम्हा नित्यशुद्धबुद्धन्य्ज्तस्वभावं शारीरादधिकमन्यत्तद्वयं जगत: स्रष्ट्ट ब्रूम: ।
न तस्मिन्हिताकरणादयो दोषा: प्रसज्यन्ते ।
न हि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं नित्यमुक्तस्वभावत्वात् ।
न च तस्य ज्ञानप्रतिबन्ध: शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।
शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषा: ।
न तु तं वयं जगत: स्रष्टारं ब्रूम: ।
कुत एतत्‍ ।
भेदनिदर्शेशात् ।
आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य: सता सोम्य तदा संपन्नो भवति शारीर आत्मा प्राज्ञेनात्मनान्वारूढ इत्येवंजातीयातीयक: कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रम्हा दर्शयति ।
नन्वभेदनिर्देशोऽपि दर्शितस्त्वमसीत्येवंजातीयक: ।
कथं भेदाभेदौ विरुद्धौ विरुद्धौ संभवेयाताम् ।
नैष दोष: ।
आकाशघटाकासन्यायेनोभयसंभवस्य तत्र प्रतिष्ठापितत्वात् ।
अपि च यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेनाभेद: प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रम्हाणश्च स्रष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।
तत्र कुत एव सृष्टि: कुतो वा हिताकरणादयो दोषा: ।
अविद्याप्रत्यौपस्थापितनामरूपकृतकर्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षण: संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम ।
जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।
अबाधिते तु भेदव्यहारे सोऽन्वेष्टव्य: स विजिज्ञासितव्य इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रम्हाणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥२२॥


अधिकं तु भेदनिर्देशात् ।
तुशब्द: पक्षं व्यावर्त्ततु ।
तत्सर्वज्ञं सर्वशक्ति ब्रम्हा नित्यशुद्धबुद्धन्य्ज्तस्वभावं शारीरादधिकमन्यत्तद्वयं जगत: स्रष्ट्ट ब्रूम: ।
न तस्मिन्हिताकरणादयो दोषा: प्रसज्यन्ते ।
न हि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं नित्यमुक्तस्वभावत्वात् ।
न च तस्य ज्ञानप्रतिबन्ध: शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।
शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषा: ।
न तु तं वयं जगत: स्रष्टारं ब्रूम: ।
कुत एतत्‍ ।
भेदनिदर्शेशात् ।
आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य: सता सोम्य तदा संपन्नो भवति शारीर आत्मा प्राज्ञेनात्मनान्वारूढ इत्येवंजातीयातीयक: कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रम्हा दर्शयति ।
नन्वभेदनिर्देशोऽपि दर्शितस्त्वमसीत्येवंजातीयक: ।
कथं भेदाभेदौ विरुद्धौ विरुद्धौ संभवेयाताम् ।
नैष दोष: ।
आकाशघटाकासन्यायेनोभयसंभवस्य तत्र प्रतिष्ठापितत्वात् ।
अपि च यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेनाभेद: प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रम्हाणश्च स्रष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।
तत्र कुत एव सृष्टि: कुतो वा हिताकरणादयो दोषा: ।
अविद्याप्रत्यौपस्थापितनामरूपकृतकर्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षण: संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम ।
जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।
अबाधिते तु भेदव्यहारे सोऽन्वेष्टव्य: स विजिज्ञासितव्य इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रम्हाणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥२२॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP