प्रथम: पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


एतेन योग: प्रत्युक्त: ॥३॥

प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते ।
भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् ।
अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते ।
यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातमानुमानिकमप्येकेषामित्यत्र ।
कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्राय: ।
तस्मा दपि न स्मृत्यनवकाशप्रसङ्गो दोष: ।
तर्कावष्टम्भं तु न विलक्शणत्वादित्यारभ्योन्मथिष्यति ॥२॥

एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति ।

तंत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते ।
नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्नतं किमर्थं पुनरतिदिश्यते ।
अस्ति ह्यत्राभ्यधिका शङ्का ।
सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहित: श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति ।
त्रिरुन्नतं स्थाप्य समं शरीरमित्यादिना चासनादिकल्पनापुर: सरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि द्दश्यते ।
लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणामिति ।
विद्यामेतां योगविधिं च कृत्स्नमिति चैवमादीनि ।
योगशाणेप्यथ तत्त्वदर्शानाभ्युपायो योग इति सम्यग्दर्शनाभ्युपापत्वेनैव योगोऽङ्गिक्रियते ।
अत:  संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति ।
इयमप्यधिका शङ्कातिदेशेन निवर्त्यते ।
अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्ते: पूर्वोक्ताया दर्शनात् ।
सतीष्वप्यध्यात्मविषयासु बहवीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणाय यत्न: कृत: ।
सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ शिष्टैश्च परिगृहीतौ लिङ्गेन च श्रौतेनोपबृंहितौ तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैरिति ।
निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा नि:श्रेयसमधिगम्यत इति ।
श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्नि: श्रेयससाधनं वारयति तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनायेति ।
द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिन: ।
यत्तु दर्शनमुक्तं तत्कारणं सांख्ययोगाभिपन्नमिति वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाम्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् ।
येन त्वंशेन न विरुध्येते तेनेष्टमेव सांक्ययोगस्मृत्यो:

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP