अनुभूतिलेश - श्लोक २२६ ते २४०

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


संसारे दु:ख भोक्ता च स बद्धो मुच्यतेऽपि स: ।
स्वबिंबात्मत्वबोधेन बिंबात्मा सर्वग: स्मृत: ॥२२६॥
तो संसारीं दु:खभोक्ता होतो बद्धचि मुक्तही ।
स्वबिंबात्मत्वबोधानें होतो बिंबचि सर्वग ॥२२६॥

यच्चिदात्मतया ज्ञातं ब्रम्हौकस्मिन् कलेवरे ।
तत्कथं दु:खमश्नाति दृश्यतेऽन्योन्यदु:खभुक ॥२२७॥
चिदात्मतेनेंच एका देहीं जें ब्रम्हा जाणिलें ।
तें दु:खातें कसें भोगी दु:खभाक न दिसे दुजा ॥२२७॥

सर्वगं ब्रम्ह यो वेत्ति भोक्तारं वेत्ति तं पुन: ।
सर्वंग ब्रद्धिमाश्रिस्य तं भोक्तारं च पश्यति ॥२२८॥
सर्वगत् ब्रम्हा जो जाणे भोक्त्यातें जाणतो पुन: ।
सर्वागीं ठेवुनी बुद्धी त्या भोक्त्यातेंहि पाहतो ॥२२८॥

यथाह भगवान् कृष्णो “भुञ्जानें वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥२२९॥”
ऐसें हें भगवान् कृष्ण भोगी कैसा गुणीं कसा ।
हें न पाहति ते मूढ पाहती ज्ञानडोळस ॥२२९॥

भोक्तृत्वं मनस: प्राहु: प्राकृतग्रंथवादिन: ।
वेदवाणिविदोऽप्याहु: कोचित्सर्वेऽपि ते जडा: ॥२३०॥
भोक्तृत्व बोलति मना प्राकृतग्रंथवादि जे ।
वेदज्ञ तसें कितेक सर्व ते जड ॥२३०॥

“अधिष्ठाय मनश्चायं विषयानुपसेवते ।”
यथा श्रोत्रादीन्द्रियाणि मनोप्याह तथा हरि: ॥२३१॥
अधिष्ठान मनातेंही सेवितो विषयांस हा ।
श्रोत्रादि इंद्रियें जैसीं तैसें मन हरी वदे ॥२३१॥

“ममैवांश:” इति प्रोक्तश्चिदंश: सुखदु:खभुक् ।
तथैव श्रुतय: प्राहुश्चिदंशस्येव भोक्तृताम् ॥२३२॥
ममैवांश वदे भोक्ता चिदंश सुखदु:ख तो ।
बोलती श्रुतिही तैसें कीं चिदंशासचि भोक्तृता ॥२३२॥

आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धिं तु सरथिं विद्धि मन: प्रग्रहमेव च ॥२३३॥
चिदंशात्मा रथी त्यातें शरीर रथ होय तो ।
होय सारथि ते बुद्धि वागोरे मन होय त्या ॥२३३॥

इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनीयुक्तो भोक्तेत्याहुर्मनीषिण: ॥२३४॥
इंद्रियें अश्व द्विविध त्यांतें विषय गोचर ।
अहं मनेंद्रिययुक्त भोक्ता मनीषि बोलती ॥२३४॥

इति श्रुतिर्मनोबुद्धि: सर्वेन्द्रियगण: पृथक् ।
रथी स्वात्मा स भोक्तेति प्राहुरेवं मनीषिण: ॥२३५॥
ऐसी श्रुति बुद्धि मन इंद्रियगण वेगळे ।
स्वात्मा रथी तोचि भोक्ता मनीषी बोलती असें ॥२३५॥

जडस्य नैव भोक्तृत्वं न भोग: सर्वगस्य च ।
चिदंशस्यैव भोक्तृत्वमेवमाहुर्मनीषिण: ॥२३६॥
जडास नाहीं भोक्तृत्व न भोग सर्वगासही ।
चिदंशासचि भोक्तृत्व ऐस मनीषि बोलती ॥२३६॥

एवमेवाह भगवान् ‘प्रकृते: पुरुष: पर:’ ।
लक्षणं यत्र पार्थय स्वयमेव पृथक पृथक ॥२३७॥
असेंच भगवान् बोले ‘प्रकृते: पुरुष: पर: ’ ।
पार्थातें लक्षणें त्वाचीं स्वयें तीं वेगवेगळीं ॥२३७॥

कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते ।
पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते ॥२३८॥
कर्तेपणें प्रकृति हे हेतु हे कार्यकारणी ।
भोक्तृत्वीं सुखदु:खाच्या हेतु हा पुरुष स्वयें ॥२३८॥

पुरुष: प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान् ।
कारणं गुणसंगोऽस्य सदसद्योनि जन्मसु ॥२३९॥
गुण प्रकृतिचे भोगी प्रतिबिंबोनि तज्जळीं ।
नानायोनि निमित्ता या पुरुषा भोगवासना ॥२३९॥

एवं प्रकृतिभागस्य भोक्तृत्वं  नैव विद्यते ।
पुरुषस्यैव भोक्तृत्वं भोग्य: प्रकृतिजा गुणा: ॥२४०॥
एवं प्रकृतिभागास भोक्तृत्व नाहिं होतसे ।
पुरुषासचि भोक्तृत्व भोग्य प्रकृतिचे गुण ॥२४०॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP