अनुभूतिलेश - श्लोक ९१ ते १०५

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


अथ बुद्धेर्विषयतां मन्यमाना: श्रुतिष्वपि ।
अश्रद्दधानास्तत्तेषां बुद्धे: स्थूलत्वमेव हि ॥९१॥
माने बुद्धिविषयता श्रुतिठायीं अश्रद्धता ।
धरणार असे त्यांचे स्थूलत्व होय बुद्धिचें ॥९१॥

यद्यदिन्द्रियगम्यं स्यात्तस्य तस्यैव केवलम् ।
विषयत्वं हि विषया: शब्दाद्या: पंच संज्ञिता: ॥९२॥
विषयाचें विषयत्व शब्दादीपंचकामधें ।
जो ज्या ज्या इंद्रिया गम्य त्याचें त्याचें तयासची ॥९२॥

बुद्धेश्चिच्छाक्तिरूपत्वाच्चित्स्वरूपात्सचेतना ।
विषयानिन्द्रियैर्वोत्ति वेत्ति निर्विषयं स्वयम् ॥९३॥
बुद्धी चिच्छक्तिरूपा ते चित्स्वरूपें सचेतना ।
इंद्रियें विषयां जाणे जाणे निर्विषय स्वयें ॥९३॥

अतीन्द्रियं निर्विषयं सैव पश्यति तन्मयी ।
तत्प्रकाशेनेंन्द्रियै: सा जानाति विषयानपि ॥९४॥
अतींद्रिय निर्विषय ब्रम्हा पाहति तद्रुपी ।
तत्प्रकाशें इंद्रियांनीं जाणते विषयांस ही ॥९४॥

अगम्यमिन्द्रियैर्ब्रम्हा बुद्धिग्राहयमतीन्द्रियम्‌ ।
स्पष्टमेवं भगवता निर्णीतं स्वमुखेन हि ॥९५॥
अगम्य इन्द्रियां ब्रम्हा ग्राहय बुद्धिं अतीन्द्रिय ।
स्वमुखें निर्णय स्पष्ट कर्ता श्रीभगवान् स्वयें ॥९५॥

“ सुखमात्यन्तिकं यत्तदबुद्धिग्राहयमतीन्द्रियम् ।
स्पष्टमेवं भगवता निर्णीतं स्वमुखे न च ॥९६॥
“सुखमात्यन्तिकं” वाक्यें बुद्धिग्राहय अतींद्रिय ।
स्वमुखें निर्णय स्पष्ट कर्ता श्रीभगवान् स्वयें ॥९६॥

विषया इंद्रियग्राहया: सत्येवं यदतीन्द्रियम् ।
तस्य निर्विषयत्वं वै बुद्धिग्राहयं तथापि च ॥९७॥
इंद्रियग्राहय विषय सत्य जें तें अतींद्रिय ।
बुद्धिग्राहय तथापीही त्यास निर्विषयत्वता ॥९७॥

अतस्तदबुद्धिग्राहयं च तदतीन्द्रियमित्यपि ।
उक्तं भगवता बुद्धिग्रायं चातीन्द्रियं च तत् ॥९८॥
यास्तौ ग्राहयचि तें बुद्धया अतीन्द्रिय हि यद्यपि ।
बोले श्रीभगवान् का तें बुद्धिग्राहय अतीन्द्रिय ॥९८॥

दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभि: ।
इति श्रुत्या यदुदितं साधितं हरिणापि तत् ॥९९॥
आत्मावलोकन किजे बुद्धि सूक्ष्मचि जे तिणें ।
श्रुणिनें बोलिलें जैसें हैरीनें तेंचि साधिलें ॥९९॥

चिषयत्वं च यदबुद्धेर्बुद्धिग्राहयतयात्मन: ।
भाति तन्मतिमांद्येन यतो बुद्धि: स्वयं जडा ॥१००॥
बुद्धिग्राहयतया आत्म्या विषयत्वचि बुद्धितें ।
भासतें मतिमांद्यत्वें ज्यास्तौ बुद्धि स्वयें जड ॥१००॥

यंदबुद्धिवेद्यं वक्तव्य तदबुद्धिग्राहयमुच्यते ।
तथात्मात्मपकाशेन वेत्ति सा या स्वयं जडा ॥१०१॥
जें बुद्धिवेद्य बोलावें तें बुद्धिग्राहय बोलिजे ।
आत्मा आत्मप्रकाशानें जाणे बुद्धि स्वयें जड ॥१०१॥

तथा सत्यात्मनैवात्मा ग्राहय इत्येव सिध्यति ।
किन्तु धर्मविहीनत्वाद वृत्तियोगेन निर्गुणम् ॥१०२॥
सत्यात्मतेनेंच आत्मा ग्राहय सिद्ध असेच तें ।
परी न धर्मविहिन वृत्तियोगेंच निर्गुण ॥१०२॥

प्रतीत: स्याद्यया वहिनर्ट्टश्यं काष्ठादिकं दहन् ।
बहयकाष्टादिकमपि यथाग्नि: स्वप्रकाशक: ॥१०३॥
अग्नि येतो प्रतीतीस काष्ठादिक हि जाळितां ।
काष्ठादिकें दाह होय अग्नि होय प्रकाशक ॥१०३॥

प्रकाशको दाहकश्च स्पष्टो भवति न स्वयम् ।
लोहपाषाणवस्त्रादिष्वग्नि: स्पष्टो यथा भवेत् ॥
बुद्धया तथास्मानुभवो भवेदात्मन एव हि ॥१०४॥
अग्नि होय  जसा स्पष्ट लोहवस्त्रशिळीं तसा ।
प्रकाशत्वें दाहकत्वें स्वयें स्पष्ट न होय तो ॥
होतो आत्मा सानुभवबुद्धीकरुनि तो तसा ॥१०४॥

बुद्धयैव स न वेदात्मा स्वात्मतत्त्वं यथा तथा ।
बुद्धयैव वेत्ति स्वात्मत्वमुभयं तत्प्रकाशितम् ॥१०५॥
आत्मा स्वात्मत्व जाणेना बुद्धिनेंच जसें तसें ।
स्वात्मत्वबुद्धिनें जाणे दोनही तत्प्रकाशित ॥१०५॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP