अनुभूतिलेश - श्लोक १८१ ते १९५

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


किन्त्वात्मानं यदा पश्यत्यहंकारनिषेधत: ।
स आत्मा निर्भयस्तस्मान्न बिभेति कुतोऽपि च ॥१८१॥
अहंकारनिषेधानें आत्मा यद्यपि पाहतो ।
आत्मा निर्भय तो त्यास्तौ भय कोणी न पावती ॥१८१॥

निर्भयात्मत्वबोधेन न बिभेति कुतश्चन ।
इत्युक्तमपि च श्रुश्या भयं यावज्जडास्तिता ॥१८२॥
आत्मबोधें निर्भय त्या न बिभेति वदे श्रुती ।
तथापि जड जों आहे भय त्या तोंवरी असे ॥१८२॥

वदे यानंतर श्लोकें एकोनचाळिशीं यथा ।
कैसा अन्वय तो संतीं पाहवाच पुन: ॥१॥

इस्युक्त्वा गुरुरूपेण यतिवेषेण माधव: ।
क्रुपयादिष्टवान् देवस्तत्वं परमहंसगम् ॥१८३॥
गुरुरूपें यतीवेषें माधवें बोलुनी असें ।
कृपेनें उपदेशी तो तत्त्व परमहंसगत् ॥१८३॥

जडाजडोदकक्षीरविवेकज्ञानवित्तमा: ।
हंसा एव तदैकज्ञा हंसास्ते परमा मता: ॥१८४॥
जडाजडोदकक्षीरविवेकज्ञानवित्तम ।
ते हंस जे तदैक्यज्ञ मान्य परमहंस ते ॥१८४॥

अतो ब्रम्हाजडैक्यं यत्तत्त्वं परमहंसगम् ।
साक्षात्परमहंसेन रुपेणोक्तं यदीदृशम् ॥१८५॥
जडब्रम्हौक्य जें तत्त्व यास्तौ परमहंसग ।
असें बोलियलें साक्षात रूपें परमहंस ज्या ॥१८५॥

यत्सर्वं खल्विदं ब्रम्होत्युच्यते निगमागमै: ।
तत्सत्यासत्ययोरैक्यं न चेदैक्यं तयो: कथम् ॥१८६॥
“सर्वं खल्विदं ब्रम्हा” निगमागम बोलती ।
त्या सत्या सत्य ना ऐक्य तरि ऐक्य कसें वद ॥१८६॥

सर्वं च ब्रम्हा च तयोर्द्वयोरैक्यं तदा भवेत् ।
यदा सर्वसमत्वं स्यात् सत्यं ब्रम्हा यदा भवेत ॥१८७॥
सर्व आणि ब्रम्हा दोंचें ऐक्य होईल जेधवां ।
जेव्हां सर्व सम घडे होईल ब्रम्हा सत्य तैं ॥१८७॥

अतो मृत्कनकादीनां दृष्टान्तैर्ब्रम्हासस्यता ।
वाचारम्भणता तेषां वटादीनां निरूपिता ॥१८८॥
यास्तौ मृत्कनकादीक दृष्टान्तें ब्रम्हासत्यता ।
वाचारभणता मात्र घटादीकां निरूपिली ॥१८८॥

घटस्य मृदुपादानं कनकं कुंडलस्य च ।
आत्मा जगदुपादानं स्वप्रकाशो म्हनावृत: ॥१८९॥
मृदीं घट उपादान कनक कुंडलादिकां ।
आत्मा जग उपादान स्वप्रकाश अनावृत ॥१८९॥

‘तस्य भासा सर्वमिदं विभातीति’ श्रुतिर्जगौ ।
घटो मृदा भाति तथा जगद्भाति चिदात्मना ॥१९०॥
‘तस्य भासा सर्वमिदं विभातीति’ श्रुति बोलते ।
घट भासे मृदिं जसा जग भासे चिदात्मतें ॥१९०॥

सत्थं यद्यत्स्यप्रकाशमसत्यं तत्प्रकाशितम् ।
मुत्प्रकाश्ये घटे मृद्वच्चित्प्रकाश्येऽपि तद्धि सत्‌ ॥१९१॥
जें स्वप्रकाश तें सत्य असत्य तत्प्रकाशित ।
मृत्प्रकाश घटीं सत्य चित्प्रकाश तसा जगीं ॥१९१॥

मृत्तिकेत्येव सत्यं चेद्यच्छुत्या च निगद्यते ।
घटस्य मृत्प्रकाशस्य वाचारंभणतापि च ॥१९२॥
मृत्तिका सत्य ऐसेंची यास्तौ बोलतसे श्रुती ।
घटास मृत्प्रकाशीता वाचारंभण मात्रची ॥१९२॥

अनपेक्ष्य घटं भाति मृत्तिका तां विना घट: ।
न भाति नास्त्यत: सत्यं यत्तदेवास्ति नेतरत् ॥१९३॥
घटातें न अपेक्षूनी मृत्तिका भासते स्वयें ।
विना ती घट ती घट भासेना कीं न तो सत्य ती असे ॥१९३॥

प्रकाश्यते मृदा कुंभो मृदेवास्ति घटो न हि ।
कुण्डलं कनकेनैव तदेवास्ति न कुंडलम् ॥१९४॥
प्रकाशी मृत्तिका कुंभ ते असे न असे घट ।
प्रकाशी कुंडला हेम असें हेम न कुंडल ॥१९४॥

प्रकाश्यतेऽम्भसा वीचिरम्भ एवास्ति सा ।
फणी गुणेनैव भाति गुण एवास्ति नो फणी  ॥१९५॥
पाणी प्रकाशी लहरी असे पाणी नसेच ते ।
रज्जु प्रकाशी सर्पातें असे रज्जु न सर्प तो ॥१९५॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP