मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
चतुर्विंशः स्तबकः

उमासहस्रम् - चतुर्विंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


प्रकीर्णकम् (सुप्रतिष्ठावृत्तम्)

चन्द्रिकासितं चण्डिकास्मितम् ।
भूतले सतां भातु भूतये ॥१॥

भालचक्षुषश्चक्षुषां धनम् ।
किञ्चिदस्तु मे शस्तवर्धनम् ॥२॥

साधुसन्ततिक्षेमकारिणी ।
घोरदानवानीकदारिणी ॥३॥

योगयुक्तसच्चित्तचारिणी ।
पादसेवकप्राज्ञतारिणी ॥४॥

पुष्पबाणजिन्नेत्रहारिणी ।
पातु मां जगच्चक्रधारिणी ॥५॥

द्वादशान्तभूजातशारिका ।
सर्ववाङ्मयस्यैककारिका ॥६॥

पुण्यकर्मसु स्वच्छमस्तका ।
योगशालिषु छिन्नमस्तका ॥७॥

आत्मनि स्थितेः सम्प्रदायिका ।
सर्वजन्मिनां सम्प्रवर्तिका ॥८॥

मां पुनातु सत्पूज्यपादुका ।
भाललोचनप्राणनायिका ॥९॥

दानतो यशः पौरुषाद्रमा ।
सम्पदो मदः शीलतः क्षमा ॥१०॥

सत्यतो जगत्यत्र गौरवम् ।
यज्ञतो दिवि स्थानमुज्ज्वलम् ॥११॥

संयमादघव्रातवीतता ।
योगतो महासिद्धिशालिता ॥१२॥

शर्वनारि ते पादसेवया ।
सर्वसत्फलावाप्तिरग्र्यया ॥१३॥

नोद्यमेन या सिद्धिरुत्तमा ।
विश्वनायिकावीक्षितेन सा ॥१४॥

सम्पदां रमा भारती गिराम् ।
त्वं शिवे प्रभुः प्राणसंविदाम् ॥१५॥

चक्षुषा नभोलक्ष्यधारिणा ।
सिद्ध्यतीव ते देवि धारणा ॥१६॥

आशिरो दधन्नाभितोऽनिलम् ।
देवि विन्दति त्वन्मुनिर्बलम् ॥१७॥

हृद्गृहान्तरे यद्विशोधनम् ।
तत्सवित्रि ते स्यादुपासनम् ॥१८॥

काऽप्यहम्मतिर्गोचरं विना ।
लोकधात्रि ते रूपभावना ॥१९॥

अस्यमण्डनं कोऽपि विद्यया ।
खण्डनं परः प्राह ना यया ॥२०॥

मातरेतया जीयते त्वया ।
एकया तनूभिन्नया धिया ॥२१॥

बाह्यदर्शने विश्वपङ्किला ।
अन्यथा भवस्यम्ब केवला ॥२२॥

खण्डवन्नृणां भासि भोगिनाम् ।
अस्यभिन्नचित् काऽपि योगिनाम् ॥२३॥

बन्ध एष यद्भासि खण्डिता ।
मोक्ष एष यद्भास्यखण्डिता ॥२४॥

एतदीशितुः पत्नि हृन्मुदे ।
सौप्रतिष्ठसद्गीतमस्तु ते ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP