मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
एकादशः स्तबकः

उमासहस्रम् - एकादशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


पादादिकेशान्तवर्णनम् (आर्यावृत्तम्)

झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने ।
दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥१॥

उपजीवद्भिः कान्तेर्लेशांस्ते जगति सुन्दरैर्भावैः ।
उपमितुमङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥२॥

अवतंसपल्लवतुलां बिभ्राणं श्रुतिनतभ्रुवः शिरसि ।
चरणं व्रजामि शरणं वामं कामारिललनायाः ॥३॥

शङ्करनयनोन्मादनमतिमधुरं भाति मतिमता वर्ण्ये ।
जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥४॥

एकैकलोकने द्वयमन्योन्यस्मरणहेतुतामेति ।
देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥५॥

नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः ।
कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥६॥

मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य ।
असिधेनुकां विशङ्के निशिततराग्रां तु रोमालिम् ॥७॥

द्विरदवदनेन पीतं षड्वदनेनाथ सकलभुवनेन ।
अक्षय्यक्षीरामृतमम्बायाः कुचयुगं जयति ॥८॥

जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्भाति ।
सान्द्रग्रथितमनोज्ञप्रसूनमालेव भुजयुगली ॥९॥

जानन्ति शक्तिमसुराः सुषमां सख्यो वदान्यतामृषयः ।
मृदुतां तवाम्ब पाणेर्वेद स देवः पुरां भेत्ता ॥१०॥

कम्बुसदृगम्ब जगतां मणिवेषोडुस्रजाकृताकल्पः ।
कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः ॥११॥

हरकान्ते वदनं ते दर्शं दर्शं वतंसशीतांशुः ।
पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥१२॥

चन्द्रं रणाय सकला चपलाक्षीवदनजातिराह्वयताम् ।
तं तु महसा मुखं ते महेशकान्ते जिगायैकम् ॥१३॥

वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् ।
निर्जित्य कमलजातेरमलं महदाजहार यशः ॥१४॥

लावण्यमरन्दाशा भ्रमद्भवालोकबम्भरं परितः ।
मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः ॥१५॥

शुद्धेन्दुसारनिर्मितमास्यार्धं ते भवानि भालमयम् ।
सकलरमणीयसारैर्निर्मितमर्धान्तरं विधिना ॥१६॥

वदनं तवाद्रिदुहितर्विजिताय नताय शीतकिरणाय ।
द्वारपपदवीं प्रददा वयमिह दरहासनामधरः ॥१७॥

ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् ।
कवयो वयं वदामः सितमहसं देवि ते हासम् ॥१८॥

बिम्बाधरस्य शोभामम्बायाः को नु वर्णयितुमीष्टे ।
अन्तरपि या प्रविश्य प्रमथपतेर्वितनुते रागम् ॥१९॥

गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः ।
अधरपुटे त्रिपुरजिते दधासि पियूषमम्ब त्वम् ॥२०॥

दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना ।
भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥२१॥

कमलाविलासभवनं करुणाकेलीगृहं च कमनीये ।
हरदयिते ते विनितहिते नयने ते जननि विजयेते ॥२२॥

सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते ।
कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥२३॥

अपि कुटिलमलिनमुग्धस्तव केशः पुत्रि गोत्रसुत्राम्णः ।
बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥२४॥

चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिनीरेताः ।
अङ्गीकरोतु शम्भोरम्भोजदृगात्मजस्यार्याः ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP