मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| दशमः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - दशमः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र दशमः स्तबकः Translation - भाषांतर केशादिपादान्तवर्णनम् (ललितावृत्तम्)सङ्क्षालनाय हरितां विभूतयेलोकत्रयस्य मदनाय धूर्जटेः ।कात्यायनीवदनतः शनैः शनैर्निर्यन्ति शुभ्रहसितानि पान्तु नः ॥१॥स्वल्पोऽपि दिक्षु किरणान् प्रसारयन्मन्दोऽपि बोधममलं दधत्सताम् ।शुभ्रोऽपि रागकृदनङ्गवैरिणोहासः पुराणसुदृशः पुनातु नः ॥२॥चेतोहरोऽप्यतिजुगुप्सितो भवेत्सर्वोऽपि जीवकलया यया विना ।सा वर्ण्यतां कथमपारचारुतापीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥३॥अत्यल्पदेववनितां च पार्थिवैर्भावैर्वयं तुलयितुं न शक्नुमःतां किं पुनः सकलदेवसुन्दरी ।लोकाक्षिपारणतनुप्रभामुमाम् ॥४॥वर्षापयोदपटलस्य सान्द्रतासूर्यात्मजोर्मिचयनिम्नतुङ्गता ।कालाहिभूमिपतिदीर्घता च तेकेशेषु भर्गभवनेश्वरि त्रयम् ॥५॥ईशानसुन्दरि तवास्यमण्डलान्नीचैर्नितान्तममृतांशुमण्डलम् ।को वा न कीर्तयति लोष्टपिण्डकंलोके निकृष्टमिह मानवीमुखात् ॥६॥बिभ्रत्यमर्त्यभुवनस्थदीर्घिकापङ्केरुहाणि वदनाय ते बलिम् ।नो चेत् कथं भवति सौरभं महद्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥७॥गीर्वाणलोकतटिनीजलेरुहांगन्धे शुभे भवतु ते मनोरतिः ।लोकाधिराज्ञि तव वक्त्रसौरभेलोकाधिराजमनसस्तु सम्मदः ॥८॥को भाषतां तव सवित्रि चारुतांयस्याः स्मितस्य धवलद्युतिर्लवः ।यस्याः शरीररुचिसिन्धुवीचयःशम्पालताः पृथुलदीप्तिभूमयः ॥९॥लोकाम्बिके न विलसन्ति के पुरोमन्दस्मितस्य तव रोचिषां निधेः ।ये तु व्यधायिषत तेन पृष्ठतोहन्तैषु काऽपि तिमिरच्छटा भवेत् ॥१०॥किं वा रदावलिरुचिर्मुखस्य किंसम्फुल्लता वरधियः किमूर्मिका ।सन्तोषपादपसुमं नु शङ्करप्रेमस्वरूपमुत देवि ते स्मितम् ॥११॥दिक्षु प्रकाशपटलं वितन्वताकोटिप्रभाकरविभक्ततेजसा ।नेत्रेण ते विषमनेत्रवल्लभेपङ्केरुहं क उपमाति पण्डितः ॥१२॥श्रीकर्ण एष तव लोचनाञ्चलेभान्त्या दयादयितया प्रबोधितः ।एतं सवित्रि मम कञ्चन स्तवंश्रुत्वा तनोतु भरतावनेः श्रियम् ॥१३॥स्वा नासिका भवति युञ्जतां सतांसंस्तम्भिनी चलतमस्य चक्षुषः ।त्वन्नासिका पुरहरस्य चक्षुषःसंस्तम्भिनी भवति चित्रमम्बिके ॥१४॥बिम्बप्रवालनवपल्लवादितःपीयूषसारभरणाद् गुणाधिकः ।गोत्रस्य पुत्रि शिवचित्तरञ्जकःश्रेष्ठो नितान्तमधराधरोऽपि ते ॥१५॥दोर्वल्लिके जननि ते तटित्प्रभामन्दारमाल्यमृदुतापहारिके ।निश्शेषबन्धदमनस्य धूर्जटेर्बन्धाय भद्रचरिते बभूवतुः ॥१६॥हस्ताब्जयोस्तव मृदुत्वमद्भुतंगृह्णाति ये सदयमेव धूर्जटिःअत्यद्भुतं जननि दाढर्यमेतयोःशुम्भादिदर्पविलयो ययोरभूत् ॥१७॥राजन्तु ते कुचसुधाप्रपायिनोलोकस्य मातरनघाः सहस्रशः ।एतेषु कश्चन गजाननः कृतीगायन्ति यं सकलदायिसत्करम् ॥१८॥त्वन्नाभिकूपपतितां दृशं प्रभोर्नेतुं विनिर्मलगुणे पुनस्तटम् ।सौम्यत्वदीयहृदयप्रसारितःपाशः सवित्रि तव रोमराजिका ॥१९॥त्वन्मध्यमो गगनलोक एव चेत्त्वद्दिव्यवैभवविदो न विस्मयः ।प्राज्ञैर्हि सुन्दरि पुरत्रयद्विषस्त्वं देहिनी त्रिभुवनेन गीयसे ॥२०॥नाभिहृदाद्विगलितः कटीशिलाभङ्गात् पुनः पतति किं द्विधाकृतः ।कान्तोरुयुग्ममिषतः सवित्रि तेभावारिपूर इभशुण्डयोः समः ॥२१॥जङ्घायुगं तव महेशनायिकेलावण्यनिर्झरि जगद्विधायिके ।अन्तःपरिस्फुरदगुप्तसुप्रभाबाणाढ्यतूणयुगलं रतीशितुः ॥२२॥पुष्पास्त्रशासननिशान्तराज्ञि तेलोकत्रयस्थखलकम्पनं बलम् ।श्रोणीभरेण गमने किल श्रमंप्राप्नोषि केन तव तत्त्वमुच्यताम् ॥२३॥यत्रैव नित्यविहृतेरभूद्रमाराजीवमन्दिरचरीति नामतः ।तन्मे सदा भणतु मङ्गलं शिवापादाम्बुसम्भवममेयवैभवम् ॥२४॥केशादिपादकमलान्तगायिनीःकन्तुप्रशासननिशान्तनायिका ।अङ्गीकरोतु ललिता इमाः कृतीर्गौरी कवेश्चरणकञ्जसेविनः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP