मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
एकविंशः स्तबकः

उमासहस्रम् - एकविंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


अर्धनारीश्वरः (अनुष्टुब्वृत्तम्)

इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः ।
जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥१॥

एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् ।
अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥२॥

गीर्वाणपृतनापालं बालं लालयदेकतः ।
उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥३॥

विडम्बितब्रह्मचारिकोकैकस्तनमेकतः ।
कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥४॥

सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः ।
फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥५॥

एकतो दोर्लतां बिभ्रन् मृणालश्रीविडम्बिनीम् ।
शुक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥६॥

कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा ।
परस्परकरस्पर्शलोभतो विहिताञ्जलि ॥७॥

शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि ।
ऊर्ध्वाधराङ्गसापेक्षसन्धिज्ञानगलस्थलम् ॥८॥

एकतः कैरवश्रेणीनिद्रामोचनलोचनम् ।
अन्यतः कमलावासक्षणाधायकवीक्षणम् ॥९॥

एकतश्चक्षुषा चारुतारेणाधीतविभ्रमम् ।
अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥१०॥

एकतो भालफलके काश्मीरेण विशेषितम् ।
अन्यतोऽर्धेक्षणेनैव रतिभ्रूविभ्रमद्रुहाः ॥११॥

एकतः शीतलालोकं साधुलोकशिवङ्करम् ।
अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥१२॥

एकतो मणिताटङ्कप्रभाधौतकपोलकम् ।
अन्यतः कुण्डलीभूतकुण्डलीभूतकुण्डलि ॥१३॥

एकतः कुन्तलान् बिभ्रदिन्द्रनीलोपमद्युतीन् ।
अन्यतः पावकज्वालापाटलांशुच्छटा जटाः ॥१४॥

एकतः केशपाशेन कीर्णेनोरसि भासुरम् ।
अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥१५॥

अवतंसितमम्लानपारिजातस्रजैकतः ।
विमलोल्लोलमालिन्या विभुधापगयाऽन्यतः ॥१६॥

रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा ।
वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥१७॥

कान्तार्धविग्रहे मातर्जटार्धाश्चिकुरास्तव ।
दधत्यदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् ॥१८॥

दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे ।
वामं पार्श्वं विभोः शेतुं दातुं ते दक्षिणः करः ॥१९॥

लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा ।
स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥२०॥

खिद्यन्ति योषितः कुक्षौ वहन्त्योऽर्भकमेककम् ।
अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥२१॥

अनुरूपा शिवस्य त्वमनुरूपः शिवस्तव ।
अलङ्कारोऽनुरूपो वामकलङ्कोऽर्भकः शशी ॥२२॥

तवैव तव देहांशो हरस्यैव हरस्य यः ।
प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥२३॥

अविभक्तं भवानि स्वं भवस्य तव चोभयोः ।
सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥२४॥

भवस्य भागमुत्सृज्य भवानी भागमात्मनः ।
भजत्वनुष्टुभामासां सृष्टानां नारसिंहिना ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP