षष्ठः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अथ देवऋती राजन सम्परेतं नृपात्मजम ।

दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम ॥१॥

नारद उवाच

जीवात्मान पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदओ बान्धवास्तत्पाः शुचा त्वत्कृतया भृशम ॥२॥

कलेवरं स्वमाविश्यां शेषमायुः सुहृदवृतः ।

भुडक्ष्व भोगान पितृप्रत्तानधितिष्ठ नृपासनम ॥३॥

जीव उवाच

कस्मित्र्जन्मन्यमी मह्यां पितरो मातरोऽभुवन ।

कर्मभिर्भ्राम्यमाणस देवतिर्यंनृयोनिषु ॥४॥

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।

सर्व एव हि सर्वषां भवन्ति क्रमशो मिथः ॥५॥

यथा वस्तुनी पण्यानि हेमादीनि ततस्ततः ।

पर्यटन्ति नरेष्ववं जीवो योनिषु कर्तृषुः ॥६॥

नित्यस्यार्थस्य सम्बन्धो ह्यानित्यो दृश्यते नृषु ।

यावद्यस्य ही सम्बन्धो ममत्वं तावदेव हि ॥७॥

एवं योनिगतो जीवः स नित्यो निरहंकृतः ।

यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत ॥८॥

एशनित्योऽव्यय सुक्ष्म एष सर्वाश्रयं स्वदृक ।

आत्मयागुणैर्विश्वमात्मानम सृजति प्रभुः ॥९॥

न ह्यास्यातिप्रियः कश्चिन्नाप्रियः स्वः परोऽपिवा ।

एक सर्वधियां द्रष्टा कर्तृणां गुणदोषयोः ॥१०॥

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम ।

उदासीनवदासीनः परावरदृगीश्वर ॥११॥

श्रीशुक उवाच

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्वाऽऽत्मस्नेहश्रुंखलाम ॥१२॥

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः ।

तत्यजुर्दुस्त्यजं स्नेह शोकमोहभयार्तिदम ॥१३॥

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।

बालहत्याव्रतं चेरुर्बाह्मणैर्यन्निरुपितम ।

यमुनायां महराज स्मरन्त्यां द्विजभाषितम ॥१४॥

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।

गृहान्धकुपान्निष्क्रान्तः सह पंकादिवः द्विपः ॥१५॥

कालिन्द्यां विधिवतं स्नात्वा कृतपुण्यजलक्रियः ।

मौनेन संयतप्राणो ब्रह्मापुत्राववन्दत ॥१६॥

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान्नारदः प्रीतो विद्यामेतामुवाच ह ॥१७॥

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युमायानिरुद्धाय नमः संकर्षाणाय च ॥१८॥

नमो विज्ञानमत्राय परमाननमुर्तये ।

आत्मारामाय शान्ताय निव्रूत्तद्वैतदृष्टये ॥१९॥

आत्मानन्दानुभुत्यैव न्यस्तशक्य्तुर्मये नमः ।

हृषीकेशाय महते नमस्ते विस्वमुर्तये ॥२०॥

वचस्युपरतेऽप्राप्य य एको मनसा सह ।

अनामरुपश्चिन्मात्रः सोऽव्यान्नः सदसप्तरः ॥२१॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।

मृण्मयेष्वित मृज्जातिस्मस्मै ते ब्रह्माणे नमः ॥२२॥

यन्न स्पृशन्ति न विदुर्मनोबुद्ध्न्द्रियासवः ।

अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम ॥२३॥

देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्तिकर्मसु ।

नैवान्यदा लोहामिवाप्रतप्तं स्थानेषु तद द्रष्ट्रादेशमेत ॥२४॥

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभुतिपतये

सकलसत्वतप्रिवृढनिकरकरकमलकुडमलोपलालितचरणरविन्युगल

परम परमेष्ठिन्नमस्ते ॥२५॥

श्रीशुक उवाच

भक्तियैतां प्रपन्नाय विद्यामादिश्य नारदः ।

ययावगिंरसा साकं धाम स्वायम्भुव प्रभो ॥२६॥

चित्रकेतुस्त विद्यां तां यथा नारदभाषिताम ।

धारयामास सप्ताहहमब्भक्षः सुसमाहितः ॥२७॥

ततश्च सप्तरात्रान्ते विद्यया धार्यमाणयाः ।

विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृपः ॥२८॥

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।

जगाम देवदेवस्य शेषस्य चरणान्तिकम ॥२९॥

मृणालगौरं शितिवाससं स्फुरतं क्रीटकेयुरकटित्रकंकणम ; ।

प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम ॥३०॥

तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छमलान्तःकरणोऽभ्ययान्मुनिः ।

प्रवृद्धभक्त्या प्रणयाश्रुलीचनह प्रहृष्टरोमानमदीदिपुरुषम ॥३१॥

स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेह्यन्मुहुः ।

प्रेमोऽपरुधाखिलवर्णनिर्गमो नैवाशक्तं प्रसमीडितुं चिरम ॥३२॥

ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ ।

नियम्य सर्वेन्द्रियबाह्यावर्तनं जगदगुरुं सात्वतशास्त्रविग्रहम ॥३३॥

चित्रकेतुरुवाच

अजित जितः सममतिभिः साधुभिर्भवान जितात्मभिर्भवता ।

विजितास्तेऽपि च भजता मकामात्मनां य आत्मादोऽतिकरुणः ॥३४॥

तव विभवः खलु भगवन जगदुदयास्थितितिलयादिनी ।

विश्वसृजस्ते‍ऽशाशां स्तत्रं मृषा स्पर्धन्ते पृथगभिमत्या ॥३५॥

परमाणुपरममहतो स्त्वमाद्यन्तान्तरवर्ता त्रयविधुर ।

आदावन्तेऽपि च सत्वानां यद ध्रुवं तदेवान्तरालेऽपि ॥३६॥

क्षित्यादिभिरेष किलावृतः सप्तभ्रर्दशगुणोत्तरैराण्डकोश ।

यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥३७॥

विशयतृषो नरपशवो य उपासते विभुतीर्न परं त्वाम ।

तेषामाशिषा ईश तदनु विनश्यन्ति यथा राजकुलम ॥३८॥

कामधियस्त्वयि रचिता न परम रोहन्ति यथ करम्भबीजानि ।

ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालनि ॥३९॥

जितमजित तदा भवता यदाऽऽह भागवतं धर्ममनवद्यम ।

निष्कित्र्चना ये मुनय अत्माराम यमुपासतेऽपवर्गाय ॥४०॥

विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र ।

विषयधिया रचितो यः स ह्याविशुद्धः क्षयिष्णुरधर्मबहुलः ॥४१॥

कः क्षेमोक निजपरयोः कियानर्थः स्वपरद्गुहा धर्मेणा ।

स्वद्रोहात तव कोपः परसम्प्रेडया च तथा ऽधर्मः ॥४२॥

न व्यभिचरति तवेक्षा ययाह्याभिहितो भागवतो धर्मः ।

स्थिरचरसत्वकदम्बे ष्वप्रुथाग्धियो यमुपासते त्वार्याः ॥४३॥

न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः ।

यन्नमसकृच्छ्रवणात पुल्कसकोऽपि विमुच्यते संसारात ॥४४॥

अथ भगवन वयमधुना त्वदवलोकपरिमृष्ताशयमलाः ।

सुरऋषिणा यदुदितं तावकेन कथमन्यतह भवति ॥४५॥

विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम ।

विज्ञाप्यं परमगुरौः कियदिव सवितुरिव खद्योतैः ॥४६॥

नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय ।

दुरवासितात्मगतये कुयोगिनां भिदा परमहंसाय ॥४७॥

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति ।

भुमण्डलं सर्षपायति य्स्य मूर्ध्नि तस्मै नमो भगवतोऽस्तु सहस्रमुर्ध्नै ॥४८॥

श्रीशुक उवाच

संस्तुतो भगवानेवमनन्तस्तम भाषत ।

विद्याधरपतिं प्रेतिश्चित्रकेतुम कुरुद्वहं ॥४९॥

श्रीभगवानुवाच

यन्नारदागिंरोभ्यां ते व्याह्रुतं मेऽनुशासनम ।

संदिद्धोऽसि तया राजन विद्यया दर्शनाच्च मे ॥५०॥

अहं वै सर्व भुतानि भुतात्मा भुतभावनः ।

शब्दब्रह्मा परं ब्रह्मा ममोभे शाश्वती तनू ॥५१॥

लोके विततमात्मानं लोकं चात्मनि सन्ततम ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम ॥५२॥

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥५३॥

एवं जगरणादिनी जीवस्थानानि चात्मनः ।

मायामात्राणि विज्ञाय तदद्रष्टारं परं स्मरेत ॥५४॥

येन प्रसुत्पः पुरुषः स्वापं वेदात्मास्तदा ।

सुखं च निर्गुणं ब्रह्मा तमात्मानमवेहि माम ॥५५॥

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयो ।

अन्वेति व्यतिरिच्येत तज्ज्ञनं ब्रह्मा तत परम ॥५६॥

यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः ।

ततः संसार एतस्य देहाद्देहो मृतेर्मृति ॥५७॥

लब्ध्वेह मानुर्षी योनिं ज्ञानविज्ञानसम्भवाम ।

आत्मानं यो न बुद्धयेत न क्वचिच्छममाप्नुयात ॥५८॥

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम ।

अभयं चाप्यनीहायां संकल्पादिव्रमेत्कविः ॥५९॥

सुखाय दुःखमोक्षाय कुर्वते दम्पती क्रियाः ।

ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥६०॥

एवं विपर्ययं बुदध्वा नृणां विज्ञाभिमानिनाम ।

आत्मनश्च गतिं सुक्ष्मां स्थानत्रयविलक्षणाम ॥६१॥

दृष्ट श्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ।

ज्ञानविज्ञानसन्तुष्टो मद्भक्तः पुरुषो भवेत ॥६२॥

एतावानेव मनुजैर्योगनैपुणबुद्धिभिः ।

स्वार्थ सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनमः ॥६३॥

त्वमेतच्छ्रद्धया राजन्नप्रमतो वचो मम ।

ज्ञानविज्ञानसम्पन्नो धारयन्नासु सिध्यासि ॥६४॥

श्रीशुक उवाच

आश्वास्य भगवानित्थं चित्रकेतुं जगदगुरुः ।

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥६५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP