षष्ठः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

निशम्य देवः स्वबह्टोपवर्णितं प्रत्याह किं तान प्रति धर्मराजः ।

एवं हताज्ञो विहतान्मुरारे नैंदेशिकैर्यस्य वशे जनोऽयम ॥१॥

यमस्य देवस्य न दण्डभगः कृतश्चनर्षे श्रुतपुर्व आसीत ।

एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम ॥२॥

श्रीशुक उवाच

भगवत्पुरुषै रजन याम्याः प्रतिहतोद्यमाः ।

पतिं विज्ञापयामासुर्यमं संयमनीपतिम ॥३॥

यमदुतां ऊचुः

कति सन्तीह शास्तीरो जीवलोकस्य वै प्रभो ।

त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥४॥

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।

कस्य स्तातां न वा कस्य मृत्युश्चामृतमेव वा ॥५॥

किन्तु शास्तृबहुत्वे स्याद्वहुनामिह कर्मिणाम ।

शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम ॥६॥

अतस्त्वमेको भुतांनां सेश्वरानामधीश्वरः ।

शास्तां दण्डधरो नृणां शुभाशुभविवेचनः ॥७॥

तस्य ते विहतो दण्डो न लोकेक वर्ततेऽधुना ।

चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥८॥

नीयमानं तवादेशादस्माभिर्यातनागृहान ।

व्यमोचयन पातकिनं छित्त्वा पाशान प्रसह्य ते ॥९॥

तास्तें वेदितुमिच्छामो अदि नो मन्यसे क्षमम ।

नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम ॥१०॥

श्रीशुक उवाच

इति देवः स आपृष्टः प्रजासंयमनो यमः ।

प्रीतः स्वदुतान प्रत्याह स्मरन पादाम्बुजं हरेः ॥११॥

यम उवाच

परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम ।

यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद यस्य वशे च लोकः ॥१२॥

यो नामभिर्वाचि जनान्निजायां बध्राति तन्त्यामिव दामभिर्गाः ।

यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥१३॥

अहं महेन्द्रो निऋतिः प्रचेताः सोमोऽग्निरिशः पवनोऽर्को विरित्र्चः ।

आदित्याविश्वे वसवोऽथ साध्या मरुद्रणा रुद्रगणाः ससिद्धाः ॥१४॥

अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।

यस्येहितं न विदुः स्पृष्टमायाः सत्वप्रधाना अपि किं ततो‍ऽन्ये ॥१५॥

यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभुतो विचक्षते ।

आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम ॥१६॥

तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः ।

प्रायेण दुता इह वै मनोहरा श्चरन्ति तद्रुपगुणस्वभावाः ॥१७॥

भुतानि विष्णोः सुरपुजितानि दुर्दर्शलिंगानि महाद्भुतानि ।

रक्षन्ति तद्भाक्तिमत परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥१८॥

धर्मं तु साक्षाद्भग्वत्प्रणीतं न वै विद्रुऋषयो नापि देवाः ।

न सिद्धमुखा असुरा मनुष्याः कुतश्च विद्याधरचारणादयः ॥१९॥

स्वयम्भुर्नाददःशम्भुःकुमारः कपिलो मनुः ।

प्रह्लादो जनको भीष्मो बलिवैयासकिर्वयम ॥२०॥

द्वादशैते विजानीमो धर्में भागवत भटाः ।

गुह्ना विशुद्ध दुर्बोध यं ज्ञात्वा मृतमश्रुते ॥२१॥

एतावानेव लोकेऽस्मिन पुसं धर्मः परः स्मृतः ।

भक्तियोगी भगवति तत्रास्मग्रहणादिभिः ॥२२॥

नामोच्चारणमहात्म्यं हरेः पश्यत पुत्रकाः ।

अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥२३॥

एतावतालमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्नाम्राम ।

विक्रुश्य पुत्रमघवान यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिमक ॥२४॥

प्रायेण वेद तदिदं न महाजनोऽयं देवा विमोहितमतिर्बत माययाऽलम ।

त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिकेमहति कर्मणि युज्यमानः ॥२५॥

एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम ।

ते मे न दण्डमर्हन्त्यथ यद्यमीषां स्यात पातकं तदपि हन्त्युरुगायवादः ॥२६॥

ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः ।

तान नोपसीदत्त हरेर्गदयाभिगुप्तान नैषां वयं न च वयः प्रभवाम दण्डे ॥२७॥

तानानयध्वमसतो विमुखान मुकुन्द पादारविन्दमकरन्दरसादजस्रम ।

निष्क्रिचनैः परमहंसकुलै रसज्ञैर्जुष्टाद गृहे निरयवर्त्मनि बद्धतृष्णान ॥२८॥

जिल्हा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम ।

कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यन ॥२९॥

तत क्षम्यतां स भगवान पुरुषः पुराणो नारायणाः स्वरुपुरुषैर्यदसत्कृतं नः ।

स्वानामहो न विदुषां रचितात्र्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भुम्ने ॥३०॥

तस्मात संकीर्तन विष्णोर्जगमंगलमहंसाम ।

महतामपि कौरव्य विद्द्यैकान्तिकनिष्कृतिम ॥३१॥

श्रृण्वतां गृणतां वीर्याण्युद्द्यमनि हरेर्मुहुः ।

यथा सुजातया भक्त्या शुध्येन्नात्मा व्रतादिभिः ॥३२॥

कृष्णांघ्रिपदममधुलिण न पुनर्विसृष्टमायागुणेषु रमते वृजिनावहेषु ।

अन्यस्तु कामहत आत्मरजः प्रमाष्टु मीहेत कर्म यत एव रजः पुनः स्यात ॥३३॥

इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिंगरास्ते ।

नैवाच्युताश्रयजनं प्रतिशकंराना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन ॥३४॥

इतिहासमिमं गुह्नां भगवान कुम्भसम्भवः ।

कथयामास मलय आसीनो हरिमर्चयन ॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP