षष्ठः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥१॥

स लक्षं वर्षलक्षाणाम्व्याहतबलेन्द्रियः ।

स्तुयमानो महायोगी मुनिभिः सिद्धचारणैः ॥२॥

कुलाचएन्द्रदोणीषु नानासंकल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिर्गापयन हारिक्मीश्वरम ॥३॥

एकदा स विमानेन विष्णदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन परीतं सिद्धचारणैः ॥४॥

आलिंगग्याकींकृतां देवीं बाहुना मुनिसंसदी ।

उवाच देव्याः श्रृण्वात्या जहासोच्चेस्तदन्तिके ॥५॥

चित्रकेतुरुवाच

एष लोकगुरुह साक्षाद्भर्म वक्ता शरीरिणम ।

आस्ते मुख्यः सभायां वै मिथुनीभुय भार्यया ॥६॥

जटाधरस्तीव्रतपा ब्रह्मादिसभापतिः ।

अंकीकृत्य स्त्रियं चास्ते गतह्नीः प्राकृतो यथा ॥७॥

प्रायशः प्राकृताश्चपि स्त्रिय रहसिं बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसिं स्त्रियम ॥८॥

श्रीशुक उवाच

भगवानापि तच्छुत्वा परहस्यागाधधीर्नुप ।

तृष्णीं बभुव सदसि सम्भाश्च तदनुव्रताः ॥९॥

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्रशोबह्नम ।

रुषा‍ऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥१०॥

पार्वत्युवाच

अयं किमधुना लोके शास्ता दन्दधरः प्रभुः ।

अस्माद्विधानां दुष्टांना निर्लज्जनां च विप्रकृत ॥११॥

न वेद धर्मं किलं पद्मयोनि र्न ब्रह्मापुत्र भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम ॥१२॥

एषामनुध्येयपदाब्जयुग्मं जगदगुरुं मंगलमंगलं स्वयम ।

यः क्षत्रबन्धुः परिभुय सुरीन प्रशास्ति धृष्टस्तदयं हि दण्डयः ॥१३॥

नायमर्हति वैकुण्ठपादमुलोपसर्पणम ।

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम ॥१४॥

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।

यथेह भुयो महतां न कर्ता पुत्र किल्बिषम ॥१५॥

श्रीशुक उवाच

एवं शप्तश्चित्रके तुर्वि मानादवरुह्या सः ।

प्रसादयामास सतीं मुध्ना नम्रेण भारत ॥१६॥

चित्रकेतुरुवाच

प्रतिगृह्नामि ते शापमात्मनो‍ऽत्र्जलिनाम्बिके ।

देवैर्मत्याय यत्प्रोक्तं पुर्वदिष्टं हि तस्य तत ॥१७॥

संसारचक्र एतस्त्मित्र्जनतुरज्ञानमोहितः ।

भ्राम्यन सुखंच दुःखंच च भुडक्तें सर्वत्र सर्वदा ॥१८॥

नैवात्मा न परश्चापि कर्ता स्यात सुखदःखयोः ।

कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥१९॥

गुणप्रवाह एतस्मिन कः शापः कोन्वनुग्रहः ।

कः स्वर्गो नारकः को वा किं सुखं दुःखमेव वा ॥२०॥

एकः सृजति भुतानि भग्वानात्ममायया ।

एषां बन्धं च मोक्षं ; च सुखंदुःखं च निष्कालः ॥२१॥

न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरत्र्जनस्य सुखे न रागः कृत एव रोषः ॥२२॥

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखय हिताहिताय ।

बन्धाय मोक्षायः म मृत्युजन्मनोः शरीरीणां संसृतयेऽकवल्पते ॥२३॥

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे असाधुकं मम तत्क्षम्यतां सति ॥२४॥

श्रीशुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥२५॥

ततस्तु भगवानु रुद्रो रुद्राणीमिदमब्रवीत ।

देवर्षिदैत्यसिद्धानां पार्षदानां च श्रुण्वताम ॥२६॥

श्रीरुद्ध उवाच

दृष्टावत्यासि सुश्रोणि हरेरद्भुतकर्मणाः ।

माहात्मयं भृत्यभृत्यंना निःस्पृहांनां महात्मनाम ॥२७॥

नारायणापराः सर्वे न कुतश्चन बिभ्याति ।

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदशिनः ॥२८॥

देहिनां देहसंयोगाद द्वन्द्वनीश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥२९॥

अविवेककृतः पुंसो ह्यार्थभेद इवात्मनि ।

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥३०॥

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम ।

ज्ञानवैराग्यवीर्याणां नेह कश्चिद व्यपश्रयाः ॥३१॥

नाहं विरित्र्चो न कुमारनारदौ न ब्रह्मापुत्रा मुनयः सुरेशाः ।

विदाय यस्येहितमंशकांशका न तत्स्वरुपं पृथगीशमानिनः ॥३२॥

न ह्रास्यस्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपिवा ।

आत्मत्वात्सर्वभुतंना सर्वभुतप्रियो हरिः ॥३३॥

तस्य चायं महाभगश्चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक शान्तो ह्राहं चैवान्युतप्रियः ॥३४॥

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुषभक्तेशःउ शान्तेषु समदर्शिषु ॥३५॥

श्रीशुक उवाच

इति श्रुत्वा भगवतः शवस्योमाभिभाषितम ।

बभुव शान्तधी राजन देवी विगतविस्मया ॥३६॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।

मुर्ध्ना सत्र्जगृहे शापतेमावत्साधुलक्षणम ॥३७॥

जज्ञे त्वष्टुर्दक्षिणाग्रौ दानवीं योनिमश्रितः ।

वृत्र इत्याभिविख्यातो ज्ञानविज्ञानसंयुक्तः ॥३८॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मते ॥३९॥

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।

महात्म्यं विष्णुभक्तांना श्रुत्वा बन्धाद्विमुच्यते ॥४०॥

य एतच्प्रातरुथाय श्रद्धया वाग्यताः पठेत ।

इतिहास हरिं स्मृत्वा स याति परमां गतिम ॥४१॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितांयां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP