षष्ठः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं ते भगवददूता यमदुताभिभाषितम ।

उपाधार्याथ तान राजन प्रत्याहुर्नयकोविदाः ॥१॥

विष्णुदुता ऊचुः

अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम ।

यत्रादण्डयेष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥२॥

प्रजांनां पितरो ये च शास्तारः साधवाः समाः ।

यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥३॥

यद्यदाचरति श्रेयानितरस्तत्तदीहते ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥४॥

यस्याकें शिरं आधाय लोकः स्वपिति निर्वृतः ।

स्वयं धर्ममधर्म वा न हि वेद यथा पशुः ॥५॥

स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम ।

विश्रम्भणीयो भुताणां सघुणो द्रोगधुमर्हति ॥६॥

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।

यद व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥७॥

एतेनैव ह्याघोनोऽस्य कृतं स्यादघनिष्कृतम ।

यदा नारायणायेचि जगाद चतुरक्षरम ॥८॥

स्तेनः सुरापो मित्रध्रुग्ब्रह्याहा गुरुतल्पगः ।

स्त्रीराजपितृगोहन्ता ये अ पाताकिनोऽपरे ॥९॥

सर्वेषमप्यघवतामिदमेव सुनिष्कृतम ।

नामव्याहरणं विष्णोर्यतस्ताद्विषया मतिः ॥१०॥

न निष्कृतैरिरुदितैर्ब्रह्यावदिभि स्तथा विशुद्धत्यघवान व्रतादिभिः ।

यथा हरेर्नामपदैरुदाहृतै स्तदुत्तमशोल्कगुणोपलम्भकम ॥११॥

नैकन्तिकं तद्भि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसप्तथे ।

तत्कर्मनिर्हारमभीप्सतां हरे र्गुनानुवादः खलु सत्त्वभावनः ॥१२॥

अथैनं मापनयत कूताशेषानिष्कृतम ।

यदसौ भगवन्नाम म्रियमाणः समग्रहीत ॥१३॥

साकेंत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।

वैक्कुण्ठनामग्रहणमशोषाघहरं विदुः ॥१४॥

पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।

हरिरित्यवशेनाह पुमान्नार्हति यातनाम ॥१५॥

गुरुणां च लघुनां च गुरुणि च लघुनि च ।

प्रायश्चित्तानि पापांना ज्ञात्वोत्कनि महर्षिभिः ॥१६॥

तैस्तन्यघानि पुयन्ते तपोदानजपदिभिः ।

नाधर्मजं तदधृदयं तदपीशांघ्रिसेवया ॥१७॥

अज्ञानादथवा ज्ञानादुत्तमश्‍लोकानाथ यत ।

संकींर्तितमघं पुंसो दहेदेधो यथानलः ॥१८॥

यथागदं वीर्यतममुपयुक्तं यदृच्छया ।

अजानतो‍ऽप्यात्मगुणं कुर्यात्मन्त्रोऽप्युदाहृतः ॥१९॥

श्रीशुक उवाच

त एवं सुविनिर्णीय धर्म भागवतं नृप ।

तं याम्पपाशान्निर्मुच्य विप्रं मृत्योरमुमुचन ॥२०॥

इति प्रत्युदित याम्या दुता यात्वा यमान्तिके ।

यमराज्ञे यथा सर्व माचचक्षुररिंदम ॥२१॥

द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।

ववन्दे शिरसा विष्णोः किंकरान दर्शनोत्सवः ॥२२॥

तं विवक्षुमभिप्रेत्य महापुरुषकिंकराः ।

सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥२३॥

अजामिलोऽप्यथाकर्ण्य दुतांनां यमकृष्णयोः ।

धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम ॥२४॥

भक्तिमान भगवत्याशु माहत्म्यश्रवणाद्धरेः ।

अनुतापो महानासीत्स्मरतोऽशुबह्मात्मनः ॥२५॥

अहो मे परमं कष्ट मभुदविजितात्मनः ।

येन विप्लवितं ब्रह्म वृषल्यां जायताऽऽत्मुना ॥२६॥

धिडमां विगर्हितं सद्भिर्दष्कृतं कुलकज्जलम ।

हित्वा बालं सतीं योऽहं सुरापामासतीमगाम ॥२७॥

वृद्धाव्नाथौ पितरौ नान्यवन्धु तपस्विनौ ।

अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत ॥२८॥

सोऽहं व्यक्तं परिष्यमि नरके भृशदारुणे ।

धर्मघ्राः कामिनो यत्र विन्दन्ति यमयातनाः ॥२९॥

किमिदं स्वप्न आहोस्वित साक्षात द्रुष्ट मिहाद्बतम ।

क्व याता अद्य ते यो मां व्यकर्षन पाशपाणयः ॥३०॥

अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।

व्यमोचयनीयमानं बदध्वा पाशैरधो भुवः ॥३१॥

अधापि मे दुर्भगस्य विबुधोत्तमदर्शने ।

भवितव्यं मंगलेन येनात्मा मे प्रसादति ॥३२॥

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।

वैकुण्ठनामग्रहणं जिह्ला वक्तुमिहार्हति ॥३३॥

क्व चहं कितवः पापो ब्रह्माघ्रो निरपत्रपः ।

क्व च नारायणेत्येतद्भगवन्नाम मंगलमः ॥३४॥

सोऽहंतथा यतिष्यामि यतचित्तेन्द्रियानिलः ।

यथा न भुय आत्मानमध्ये तमसि मज्जले ॥३५॥

विमुच्य तमिमं बन्धमविद्याकामकर्मजम ।

सर्वभुतसुहृच्छन्तो मैत्रः करुन आत्मवान ॥३६॥

मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।

विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥३७॥

ममाहमिति देहादौ हित्वाऽमिथ्यार्थधीर्मतिम ।

धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥३८॥

श्रीशुक उवाच

इति जातसुनिर्वेदः क्षणसंगेन साधुषु ।

गंगाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥३९॥

स तस्मिन देवसदन आसीनो योगमाश्रितः ।

प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥४०॥

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।

युयुजे भगवद्भाम्नि ब्रह्माण्यनुभात्मनि ॥४१॥

यर्ह्यापारतधीस्तस्मिन्नद्राक्षीप्तुरुषान पुरः ।

उपलभ्योपलब्धान प्रग्ववन्दे शिरसा द्विजः ॥४२॥

हित्वा कलेवरं तीर्थे गंगायां दर्शनादनु ।

सद्यः स्वरुपं जग्रुहें भगवत्पाश्ववर्तिनाम ॥४३॥

साकं विहायसा विप्रो महापुरुषकिकंरैः ।

हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥४४॥

एवं स विप्लावितसर्वधर्मा

दास्याः पतिः पतितोगर्ह्याकर्मणा ।

निपात्यमानो निरये हतव्रतः

सद्यो विमुक्तो भगवन्नाम गृह्नन ॥४५॥

नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात ।

न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥४६॥

य एवं परमं गुह्यामितिहासमघापहम ।

श्रृणुयाच्छ्रद्धया युक्तो यश्च भक्त्त्यानुकीरर्तयेत ॥४७॥

न वै स नरकं याति नेक्षितो यमकिंकरैः ।

यद्यप्यमंगलो मत्यौ विष्णुलोके महीयते ॥४८॥

म्रियमोणो हरेर्नाम गृणन पुत्रोपचारितम ।

अजामिलोऽप्यगद्धाम किंपुनः श्रद्धया गृणनु ॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने द्वितीयॊऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP