षष्ठः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

पृश्रिस्तु पत्‍नी सवितुः सावित्रीं व्यहृतिं त्रयीम ।

अग्निहोत्रं पशुं सोमं चतुर्मास्यं महामखान ॥१॥

सिद्धिर्भगस्य भार्यांग महिमांनां विभुं प्रभुम ।

आशिषं च वरारोहां कन्यां प्रासुतं सुव्रताम ॥२॥

धातुः कुहुः सिनीवाली राका चानुमतिस्तथा ।

सायं दर्शमथ प्रातः पुर्णमासमनुक्रमात ॥३॥

अग्नीन पुरीष्यानाधस्त क्रियांया समनन्तरः ।

चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥४॥

वाल्मीकीश्च महायोगी वल्मीकादभवत्किलः ।

अगस्त्यश्र्च वसिष्ठश्च मित्रावरुणयोऋषी ॥५॥

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम ।

रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात ॥६॥

पौलोम्यामिन्द्र आधत्त त्रीन पुत्रानिति न श्रुतम ।

जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥७॥

उरुक्रमस्य देवस्य मायावामनरुपिण ।

कीर्तौ पत्‍न्यां बृहच्छलोकस्तस्यासन सौभगादयः ॥८॥

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।

पश्चाद्वक्ष्यामहेऽदित्यां यथा वावरतार ह ॥९॥

अथ कश्यपदायादान दैतेयान कीर्तयामि ते ।

यत्र भागवतः श्रीमान प्रह्लादो बलिरेव च ॥१०॥

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।

हिरण्यकशिपुर्णाम हिरन्याक्षश्च कीर्तितौ ॥११॥

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।

जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान ॥१२॥

संह्रादं प्रागनुह्रादं ह्रादं प्रह्लादमेव च ।

तत्स्वदा सिंहिका नाम राहुं विप्रचितोऽग्रहीत ॥१३॥

शिरो‍ऽहरद्यस्य हरिश्चकेण पिबतोऽमृतम ।

संह्रदस्य कृतिर्भार्याऽसुत पंचजनं ततः ॥१४॥

ह्रादस्य धमनिर्भार्याऽसुत वातापिमिल्वलम ।

योऽगस्त्याय त्वतिश्रये पेचे वातापिमिल्वलः ॥१५॥

अनुह्रादस्य मुर्म्यायां बाष्कलो महिषस्तथा ।

विरोचनस्तु प्राह्लदिर्देव्यास्तस्याभगद्वलिः ॥१६॥

बाणज्येष्ठं पुत्रशतशनायां ततोऽभवत ।

तस्यानुभावः सुश्लोक्यः पश्चादेवाभिधास्यते ॥१७॥

बाण आराध्यगिरिशं लेभे तद्गणमुख्यताम ।

यत्पार्श्व भगवानास्ते ह्राद्यापि पुरपालकः ॥१८॥

मरुतश्च दितेः पुत्राश्चत्वारिशंन्नवधिकाः ।

त आसन्नप्रजाः सर्व नीता इन्द्रेण सात्मताम ॥१९॥

राजोवाच

कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।

इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥२०॥

इमे श्रद्दधते ब्रह्मान्नृषयो हि मया सह ।

परिज्ञानय भगवंस्तयो व्याख्यातुमर्हसि ॥२१॥

सुत उवाच

तद्विष्णुरातस्य स बादरायणि र्वचो निशम्यादृतमल्पमर्थवत ।

सभाजयन संनिभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥२२॥

श्रीशुक उवाच

हतपुत्रा दितीः शक्रपार्ष्णिग्राहेण विष्णुना ।

मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत ॥२३॥

कदा नु भ्रातृन्तारमिन्द्रियाराममुल्बणम ।

अक्लिन्नहृदयं पापं घातयित्व शये सुखम ॥२४॥

कृमिविडभस्मसंज्ञाऽऽसिद्यस्येशाभिहितस्य च ।

भुतध्रुक तत्कृते स्वार्थंकिं वेद निरयो यतः ॥२५॥

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।

मदशोषक इन्द्रस्य भुयाद्येन सुतो हि मे ॥२६॥

इति भावेन सा भर्तुराचचारसक्रुत्प्रियम ।

शुश्रुषयानुरागेण प्रश्रयेण दमेन च ॥२७॥

भक्त्या परमया राजन मनोज्ञैर्वग्लुभाषितैः ।

मनो जग्राह भावज्ञा सुस्मितापांगवीक्षणैः ॥२८॥

एवं स्त्रिया जडीभुतो विद्वानपि विदग्धया ।

बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥२९॥

विलोक्यैकान्तभुतानि भुतान्यादौ प्रजापतिः ।

स्त्रियं चक्रे स्वदेहार्ध यया पुंसां मतिर्हृता ॥३०॥

एवं ; शुश्रुषितस्तात भगवान कश्यपःस्त्रिया ।

प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥३१॥

कश्यप उवाच

वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।

स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥३२॥

पतिरेव हि नारीणां दैवतं परमं स्मृतम ।

मानसः सर्वभुतानां वासुदेवः श्रियः पतिः ॥३३॥

स एव देवतालिंगौर्नामरुपविकल्पितौः ।

इज्यते भगवान पुम्भिः स्त्रीभिश्च पतिरुपधृक ॥३४॥

तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे ।

यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम ॥३५॥

सोऽहं त्वयार्चितो भद्रें ईद्रग्भावेन भक्तितः ।

तत्तेसम्पादये काममसतीनां सुदुर्लभम ॥३६॥

दितिरुवाच

वरदो यदि मे ब्रह्मान पुत्रमिन्द्रहणं वृणे ।

अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥३७॥

निशम्य तद्वचो विप्रो विमनः पर्यतप्यत ।

अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥३८॥

अहो अद्येन्द्रियारामो योषिन्मय्येह मायया ।

गृहितचेताः कृपणः पतिष्ये नरके ध्रुवम ॥३९॥

कोऽ‍तिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।

धिड मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥४०॥

शरत्पदमोत्सवं वक्त्रं वचश्च श्रवनामृतम ।

हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम ॥४१॥

न हि कश्चित्प्रियः स्त्रीणामत्र्जसा स्वाशिषात्मनाम ।

पतिं पुत्रं भ्रातंर वा घ्रन्त्यर्थे घातयन्ति च ॥४२॥

प्रतिश्रुतं ददामीति वचस्तत्र मृषा भवेत ।

वंधंनर्हति चेन्द्रो७पि तत्रेदमुपकल्पते ॥४३॥

इति संचिन्त्य भगवान्मारीचः कुरुनन्दन ।

उवाच किचितकुपित आत्मानं च विगर्हयन ॥४४॥

कश्यप उवाच

पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।

संवत्सरं व्रतमिदं यद्यत्र्जो दहरयिष्यसि ॥४५॥

दितिरुवाच

धारयिष्ये व्रतं ब्रह्मान्ब्रुहि कार्याणि यानि मे ।

यानि चेह निषिद्धानि न व्रतं घ्रान्ति यानि तु ॥४६॥

कश्यप उवाच

न हिंस्याद्भुतजातानि न शपेन्नानृतं वदेत ।

न च्छिन्द्यान्नखरोमाणि न स्पृशेद्यमंगलम ॥४७॥

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।

न वासेताधौतवासः स्रजं च विधृतां क्वचित ॥४८॥

नोच्छिष्टंचण्डिकान्नं च सामिषंवृषाहृतम ।

भुत्र्जीतोदक्यया द्रुष्टं पिबेदत्र्जलिना त्वपः ॥४९॥

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमुर्धजा ।

अनर्चितासंयतवाड नासंवीता बहिश्चरेद ॥५०॥

नाधौतपादाप्रयता नार्द्रपान्नो उदक्शिराः ।

शयीत नापरांगनान्यैर्न नग्ना न च सन्ध्यायोः ॥५१॥

धौतवासः शुचिर्नित्यं सर्वमंगलसंयुता ।

पुजयेत्य्प्रातराशात्प्राग्गोविप्रान श्रियमच्युतम ॥५२॥

स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः ।

पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम ॥५३॥

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम ।

धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥५४॥

बाढमित्यभिप्रेत्याथ दिती राजन महामनाः ।

काश्यपं गर्भमाधत्तः व्रतं चात्र्जो दधार सा ॥५५॥

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।

शुश्रुषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥५६॥

नित्यं वनात्सुमनसः फलमुलसमित्कुशान ।

पत्रांकुरमृदोऽपश्च काले काल उपाहरत ॥५७॥

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नुप ।

प्रेप्सुः पर्यचरज्जिह्यो मृगहेव मृगाकृतिः ॥५८॥

नाध्यगच्छदव्रतच्छिद्रं तत्परोऽथ महीपते ।

चिन्तां तीव्रागतःशक्र केन मे स्याच्छिवं त्विहः ॥५९॥

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।

अस्पृष्टवार्यधौतांगघ्रिः सुष्वाप विधिमोहिता ॥६०॥

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।

दितेः प्रविष्ट उदरं योगेशौ योगमायया ॥६१॥

चकर्त सप्तधा गर्भ वज्रेण कनकप्रभम ।

रुदन्तं सप्तधैकैकं मा रोदीरीति तान पुत्रः ॥६२॥

ते तमुचुः पाट्यमानाः सर्वे प्रात्र्जलयो नृप ।

नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥६३॥

मा भैष्ट भ्रातरो मह्रां युयमित्याह कौशिकः ।

अनन्यभावान पार्षदानात्मनो मरुतां गणान ॥६४॥

न ममार दितेर्गर्भः श्रीनिवासनुकम्पया ।

बहुधा कुलिशक्षुण्णोद्रौण्यस्त्रेण यथा भवान ॥६५॥

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम ।

संवत्सरं कित्र्चिदुंनं दित्यां यद्धरिरर्चितः ॥६६॥

सजुरिन्द्रेण पंचाशद्देवास्ते मरुतोऽभवन ।

व्यपोह्या मातृदोषं ते हरिणा सोमपाह्कृताः ॥६७॥

दितिरुत्थाय ददृशे कुमाराननलप्रभान ।

इन्द्रेण सहितान देवी पर्यतुष्यदनिन्दिता ॥६८॥

अथेन्द्रमाह तातामहादित्यांना भयावहम ।

अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम ॥६९॥

एकः संकल्पितः पुत्रः सप्त सत्पाभवन कथम ।

यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥७०॥

इन्द्र उवाच

अम्ब तेऽहं व्यवस्तितमुपधार्यागतोऽन्तिकम ।

लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धीने धर्मवित ॥७१॥

कृत्तो मे सप्तधा गर्भ आसन सप्त कुमारकाः ।

तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥७२॥

ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया ।

महापुरुषपुजायाः सिद्धिः काप्यनुषंगिणी ॥७३॥

आराधनां भगवत ईहमाना निराशिषः ।

येतुनेच्छन्त्यापि परं ते स्वार्थकुशलाः स्मृताः ॥७४॥

आराध्यात्मप्रदं देवं स्वत्मानं जगदीश्वरम ।

को वृणीते गुणस्पर्शं बुधः स्यन्नरकेऽपि यत ॥७५॥

तदिदं मम दौर्जन्यं बालिशस्यं महीयसि ।

क्षन्तुमर्हसि मातस्त्वं दिष्टा गर्भो म्रुतोत्थितः ॥७६॥

श्रीशुक उवाच

इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।

मरुद्धिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥७७॥

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

मंगलं मरुतां जन्म किं भुयः कथयामि ते ॥७८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP