षष्ठः स्कन्धः - अथ पंचमोऽ‍ध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

तस्यां स पांचजन्यां वै विष्णुमायोपबृहिंतः ।

हर्यश्वसंज्ञानयुतं पुत्रानजनयद विभुः ॥१॥

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।

पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम ॥२॥

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।

संगमो यत्र सुमहन्मुनिसिद्धनिषेवितम ॥३॥

तदुपस्पर्शनादेव विनिर्धुतमलाशयाः ।

धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युतः ॥४॥

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।

प्रजाविवृद्धये यत्तान देवर्षिस्तान ददर्श ह ॥५॥

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।

अदृष्टान्तं भुवो युयं बालिशा बत पालकाः ॥६॥

तथैक्पुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम ।

बहुरुपां स्त्रियां चापि पुमांसं पुश्चिलीपतिम ॥७॥

नदीमुषभयोवाहां पंचपंचाद्भुतं गृहम ।

क्वचिद्धसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम ॥८॥

कथं स्वतिपुरादेशमविद्वासो विपश्चितः ।

अनुरुपमविज्ञान्य अहो सर्ग करिष्यथ ॥९॥

श्रीशुक उवाच

तन्निशम्याथ हर्यश्वा औप्तत्तिकमनीषय ।

वाचः कुटं तु देवर्षेः स्वयं विममृशुर्धिया ॥१०॥

भुः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम ।

अदृष्टवा तस्य निर्वाणं किमसत्कर्मभिर्भवेत ॥११॥

एक एवेश्वरसुर्यो भगवान स्वाश्रयः परः ।

तमदृष्टाभवं पुंसः किमसत्कर्मभिर्भवेत ॥१२॥

पुमान नैवैति यद गत्वा बिलस्वर्गं गतो यथा ।

प्रत्यग्धामाविद इह किमसत्कर्म भिर्भवेत ॥१३॥

नानारुपाऽऽत्मनो बुद्धीः स्वैरिणीव गुणान्विता ।

तान्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत ॥१४॥

तत्संगभ्रंशितैश्वयै संसरन्तं कुभार्यवत ।

तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत ॥१५॥

सृष्टयप्यकरीं मायां वेलाकूलान्तवेगिताम ।

मत्तस्य तामाविज्ञस्य किमसत्कर्मभिर्भवेत ॥१६॥

पंचविंशतितत्वानां पुरुषो‍ऽद्धुतदर्पणम ।

अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत ॥१७॥

ऐश्वरं शास्त्रमुत्सृज्य बन्धममोक्षदर्शनम ।

विविक्तपदमज्ञाय विकसत्कर्मभिर्भवेत ॥१८॥

कालचंक्र भ्रमितीक्ष्णं सर्व निष्कर्षयज्जगत ।

स्वतन्त्रमबुस्येह किमसत्कर्मभिर्भवेत ॥१९॥

शास्त्रस्य पितृरादेशं यो न वेद निवर्तकम ।

कथं तदनुरुपाय गुणविश्रम्भ्युपक्रमेत ॥२०॥

इति व्यवसिता राजन हर्यश्वा एकचतेस ।

प्रययुस्तं परिक्रम पन्थानमनिवर्तनम ॥२१॥

स्वरब्रह्माणि निर्भातहृषीकेशपदाम्बुजे ।

अखंण्ड चित्तमावेश्य लोकाननुचरन्मुनिः ॥२२॥

नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम ।

अन्वतप्यत कः शोचन सुप्रजस्त्वं शुचां पदम ॥२३॥

स भुयः पांचजन्यायामजेन परिसान्त्वितः ।

पुत्रानजनयद दक्षः शबलाश्वान सहस्रशः ॥२४॥

तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।

नारायणसरो जग्मुर्गत्र सुद्धाः स्वपुर्वजाः ॥२५॥

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।

जपन्तो ब्रह्मा परमं तेपुस्तेऽत्र महत तपः ॥२६॥

अब्भक्षाः कतिचिन्मासान कतिचिद्वायुभोजनाः ।

आराधयन मन्त्रमिममभ्यस्यन्त इडस्पतिम ॥२७॥

ॐ नमो नारायणमाय पुरुषाय महात्मने ।

विशुद्धसत्वधिष्णाय महाहंसाय धीमहि ॥२८॥

इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः ।

उपेत्य नारदः प्राह वाच कुटानि पुर्ववतः ॥२९॥

दाक्षायणाः संश्रृणुतगदतो निगमं मम ।

अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सलाः ॥३०॥

भ्रातृणां प्रायणां भ्रातां योऽ‍नुतिष्ठति धर्मवित ।

स पुण्यबन्धुः पुरुषो मरुद्धिः सह मोदते ॥३१॥

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।

तेऽपि चान्वमन्मार्ग भ्रातृणामेव मारिष ॥३२॥

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।

नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिवः ॥३३॥

एतस्मिन काल उप्तातान बहुन पश्यन प्रजापतिः ।

पुर्ववन्नारदकृतं ज्पुत्रनाशमुपाश्रृणोत ॥३४॥

चक्रोध नारदायासौ पुत्रशोकविमुर्च्छितः ।

देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥३५॥

दक्ष उवाच

अहो असाधो साधुनां साधुलिंगेन नस्त्वया ।

असाध्वकर्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥३६॥

ऋणैस्त्रिभिरमुक्तानामीमासितकर्मणाम ।

विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥३७॥

एवं त्वं निरनुक्रोशो बालांना मतिभिद्धरेः ।

पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥३८॥

ननु भागवता नित्यं भुतानुग्रहकातराः ।

ऋते त्वां सौहृदघ्रं वै वैरकंरवैरिणाम ॥३९॥

नेत्थं पुंसां विरागः स्यात त्वया केवलिना मृषा ।

मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम ॥४०॥

नानुभुय न जानाति पुमान विषयतीक्ष्नताम ।

निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥४१॥

यन्नस्त्वं कर्मसन्धानां साधुनां गृहमेधिनाम ।

कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम ॥४२॥

तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः ।

तस्माल्लोकेषु ते मुढ न भवेद भ्रमतः पदम ॥४३॥

श्रीशुक उवाच

प्रतिजग्राह तंद्वाढं नारदः साधुसम्मतः ।

एतावान साधुवादो हि तितिक्षेतेश्वरः स्वयमः ॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धे नारदशापो नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP