षष्ठः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

त एवं शंसतो धर्म वचः पत्युरचेतसः ।

नैवागृह्णन भयत्रस्ताः पलायनपरा नृपः ॥१॥

विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।

कालानुकुलैस्त्रिदर्शैः काल्यमानामनाथवतः ॥२॥

दृष्टवातप्यत संकृद्ध इन्द्रशत्रुरमर्षितः ।

तान्निवार्यौजसा राजन निर्भत्स्यैदमुवाच ह ॥३॥

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शुरमानिनाम ॥४॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद ग्राम्यसुखे स्पृहा ॥५॥

एवं सुरगणान क्रुद्धो भीषयन वपुषा रिपुन ।

व्यनदत सुमहाप्राणो येन लोका विचेतसः ॥६॥

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मुर्च्छिता भुमौ यथैवाशनिना हताः ॥७॥

ममर्द पदभ्यां सुरसैन्यामतुरं निमीलिताक्षं रणरंगदुर्मदः ।

गां कम्पयन्नुद्यतशुल ओजसा नालं वनं युथपतिर्यथोन्मदः ॥८॥

विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम ।

चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥९॥

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोग्रविक्रमः ।

जघान कुम्भस्थल उन्नदनु मृधे तत्कर्म सर्वे समपुजयन्नृप ॥१०॥

ऐरावतो वृत्रगदाभिमृष्टो विघूर्नितोऽद्रिः कुलिशाहतो यथा ।

अपासरद भिन्नमुखः सहेन्द्रो मुत्र्चंन्नसॄक सप्तधनुर्भृशार्तः ॥११॥

न सन्नवाहाय विषण्णचेतसे प्रायुंगक्त भुयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्शवीतव्यथः क्षतवाहोऽवतस्थे ॥१२॥

स तं नृपेन्द्राहवकाम्ययां रिपुं वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमहः शोकेन मोहेन हसत्र्जगाद ॥१३॥

वृत्र उवाच

दिष्ट्या भावान मे समवस्थितो रिपु र्यो ब्रह्माहा गुरुह्या भ्रातृहा च ।

दिष्ट्याऽनृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषदधृदाचिरात ॥१४॥

योनोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य ।

विश्रभ्य खडगेन शिरांस्यवृश्चत पशोरिवाकरुणः स्वर्गकामः ॥१५॥

ह्रीश्रीदयाकीर्तिभिरुज्झिंत त्वां स्वकार्मणा पुरुषादैश्च गर्ह्याम ।

कृच्छ्रेण मच्छूलविभिन्नदेह मस्पृष्टवह्निं समदन्ति गृध्राः ॥१६॥

अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्याम ।

तैर्भुतनाथान सगणान निशातत्रिशुलनिर्भ८इन्नगलैर्यजामि ॥१७॥

अथो हरे मे कुलिशेन वीर हर्ता प्रमर्थ्यैव शिरो यदीह ।

तत्रानृणो भुतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥१८॥

सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम ।

मां संशयिष्ठा न गदेव वज्रं स्यान्निष्कलं कृपनार्थेण यात्र्चा ॥१९॥

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥२०॥

अहं समाधाय मनो यथाऽऽह संकर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्रम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥२१॥

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भुमौ रसायाम ।

न राति यदु द्वेष उद्वेग आधि र्मदः कलिव्यानं संप्रयासः ॥२२॥

त्रैवर्गिकायासविघातमस्मतपतिर्विधत्ते पुरुषस्य शक्र ।

ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकित्र्चनगोचरोऽन्यैः ॥२३॥

अहं हरे तव पादैकमुलदासानुदासो भवितास्मि भुयः ।

मनः स्मरेतासुपतेर्गुणास्तें गृणीत वाक कर्म करोतु कायः ॥२४॥

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसधिपत्यम ।

न योगसिद्धीरपुनर्भवं वा समत्र्जस त्वा विरहय्य कांक्षे ॥२५॥

अजातपक्षा इव मातरं खगाः स्तन्यं यतह वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम ॥२६॥

ममोत्तमश्लोकजनेषु सख्यं संसरचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययाऽऽत्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भुयात ॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्येन्द्रोपदेशो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP