षष्ठः स्कन्धः - अथ द्वादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ऋषिरुवाच

एवं जिहासुर्नृप देहमार्जौ मृत्युं वरं विजयान्मन्यमानः ।

शुलं प्रगृह्याभ्यपतत सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥१॥

ततो युगान्ताग्र्निकठोरजिह्ल माविध्य शुलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥२॥

ख आपतत तद विचलद ग्रहोल्कवन्निरिक्ष्य दुष्प्रेक्षयमजातविक्लवः ।

वज्रेण वर्ज्री शतपर्वणाच्छिनद भुजं च तस्योरगराजभोगम ॥३॥

छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहितवज्रम ।

हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्न्यपतन्मघोनः ॥४॥

वृत्रस्य कर्मातिमहाद्भुतं तत सुरसुराश्र्चारणसिद्धसंघाः ।

अपुजयंस्तत प्रुउहुतसंकट निरिक्ष्य हा हेति विचुक्रुशर्भृशम ॥५॥

इन्द्रो न वज्रं जगृहे विलज्जित श्च्युतं स्वहस्तादरिसन्निधौ पुनः ।

तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥६॥

युयुत्सतां कुत्रचिदातायिनां जयः सदैकत्र न वै परात्मनाम ।

विनैकम्पुत्पत्तिकलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम ॥७॥

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम ॥८॥

ओजः सहो बलं प्राणममृतं मृत्युमेव च ।

तमज्ञाय जनो हेतुमात्मानं मन्यते जडम ॥९॥

यथा दारुंमयी नारी यथा यन्त्रमयो मृगः ।

एवं भुतानि मघवन्नेशतन्त्राणि विद्धिः भोः ॥१०॥

पुरुषः प्रकृतिर्व्यक्तमात्मा भुतेन्द्रियाशयाः ।

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात ॥११॥

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम ।

भुतैः सृजाति भुतानि ग्रसते तानि तैः स्वयम ॥१२॥

आयुः श्रीःकीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।

भवन्त्येव हि तत्काले यथा‍ऽनिश्चोर्विपर्ययाः ॥१३॥

तस्मादकीर्तियशसोर्जयापजययोरपि ।

समः स्यात सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥१४॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

तत्र साक्षिणमात्मानं यो वेद न स बध्यते ॥१५॥

पश्य मां निर्जितं शक्र वृक्णायधभुजं मृधे ।

घटमानं यथाशक्तिं तव प्राणजिहीर्षय़ा ॥१६॥

प्राणग्लाहोऽय्हं समर इष्वक्षो वाहनासनः ।

अत्र न ज्ञायते‍ऽमुष्य जयोऽमुष्य पराजयः ॥१७॥

श्रीशुक उवाच

इन्द्रो वृत्रवचःश्रुत्वा गतालीकमपुजयत ।

गृहीतवज्रः प्रहसंस्तमाह गतिविस्मयः ॥१८॥

इन्द्र उवाच

अहो दानव सिद्धोऽसि यस्य ते मतिरिदृशी ।

भक्तः सर्वात्मनाऽऽत्मानं सृह्दं जगदीश्वरम ॥१९॥

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम ।

यद विहायासुरं भावं महापुरुषतां गतः ॥२०॥

खल्विदं महदाश्चर्यं यद रजः प्रकृतेस्तव ।

वासुदेव भगवति सत्त्वात्मनि दृढा मतिः ॥२१॥

यस्य भक्ति र्भगवति हरौ निःश्रेयसेश्वरे ।

विक्रिडतोऽमृताम्भोधौ किं क्षुदैः खातकोदकैः ॥२२॥

श्रीशुक उवाच

इति ब्रुवनावन्योन्यं धर्मजिज्ञासया नृप ।

युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥२३॥

आविध्य परिघं वृत्रः कार्ष्यायसमरिन्दमः ।

इन्द्राय प्राहिणोद घोरं वामहस्तेन मारिष ॥२४॥

स तु वृत्रस्य परिघं करं च करभोपमम ।

चिच्छेदं युगपद देवो वज्रेण शतपर्वण ॥२५॥

दोर्भ्यामुत्कृत्तमुलाभ्यां बभौ रक्तस्रवोऽसुरः ।

छिन्नपक्षो यथा गोत्रः खाद भ्रष्टो वज्रिणा हतः ॥२६॥

कृत्वाधरां हनुं भुमौ दैत्यो दिव्युत्तरांहनुमं ।

नभोगम्भीरवक्त्रेण लेलीहोल्बणजिह्नया ॥२७॥

दंष्ट्राभिः कालकल्पाभिर्ग्रिसन्निव जगत्त्रयम ।

अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन ॥२८॥

गिरिराट पांचचारिव पादभ्यां निर्जरयन महिम ।

जग्रास स समासाद्य वज्रिणं सहवाहनम ॥२९॥

महाप्राणो महावीर्यो महासर्प इव द्विपम ।

वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः ।

हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥३०॥

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।

महापुरुषस्न्नद्धो योगमायाबलेन च ॥३१॥

भित्वा वज्रेण तत्कृक्षिं निष्क्रम्य बलभिद विभुः ।

उच्चकर्त शिरं शत्रोर्गिरिश्रुंगमिवौजसा ॥३२॥

वज्रस्तु तत्कन्धरमाशुवेगःकृन्तन समन्तात परिवर्तमानः ।

न्यपातयत तावदगर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥३३॥

तदा च खे दुन्दुभयो विनेदु र्गन्धर्वसिद्धाः समहर्षिसंघाः ।

वार्त्रघ्नलिगैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैदभ्यवर्षन ॥३४॥

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।

पश्यतां सर्वलोकानामलोकं समपद्यत ॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP