षष्ठः स्कन्धः - अथ अष्टमोध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

यया गुप्तः सहस्राक्षः सवाहान रिपुसैनिकान ।

क्रीडान्निव विनिर्जित्य त्रिलोक्य बुभुजे श्रियम ॥१॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम ।

यथाऽऽततायिनः शत्रुन येन गुप्तोऽजयन्मृधे ॥२॥

श्रीशुक उवाच

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः श्रृणु ॥३॥

विश्वरुप उवाच

धौताड घ्रिपाणिराचम्य सपवित्र उदंडमुखः ।

कृतस्वांगकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥४॥

नारायणमयं वर्म सन्नह्रोद भय आगते ।

पादयोर्जानुनोरुर्वोरुदरे ह्रुद्यथोरसि ॥५॥

मुखे शिरस्यानुपुर्व्यादोकांरादिनी विन्यसेत ।

ॐ नमो नारायणायेति विपर्ययमथापि वा ॥६॥

करन्यांसं ततः कुर्याद द्वादशाक्षरविद्यया ।

प्रणवादियकारान्तमंगुल्यगुंष्ठपर्वसु ॥७॥

न्ययसेदृधय ओकांर विकारमनु मुर्धनि ।

षकारं तु भ्रुवार्मध्ये णकारं शिखया दिशेत ॥८॥

वेकारं नेत्रयोर्युत्र्जयान्नकारं सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्रमुर्तिर्भवेद बुधः ॥९॥

सविसर्गं फडन्तं तत सर्वदिक्षु विनिर्दिशेत

ॐ विष्णवे नम इति ॥१०॥

आत्मानं परमं ध्यायेद ध्येयं षटशक्तिभिर्युत्तम ।

विद्यातेजस्तपोमुर्तिमिमं मन्त्रमुदाहरेत ॥११॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघिर्पद्म पंतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप पाशान दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥

जलेषु मां रक्षतु मत्स्यमुर्ति र्यादोगणेभ्यो वरुणस्य पाशात ।

स्थलेषु मायाबटुवामनोऽव्यात त्रिविक्रमः खेऽवतु विश्वरुपः ॥१३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पयान्नृसिंहोऽसुरयुथपारिः ।

विमुत्र्चतो यस्य महाट्टहांसं दिसो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥

रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रायोन्नीतधरो वराहः ।

रामोऽद्रिकुटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद भरताग्रजोऽस्मान ॥१५॥

मामुग्रधर्मादखिलात प्रमादान्नारायणः पातु नरश्च हासात ।

दत्तस्त्वयोगादथ योगनाथः पायादगुणेशःकपिलः कर्मबन्धात ॥१६॥

सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मां पथि देवहेलनात ।

देअर्षिवयेः पुरुषार्चनान्तरात कुर्मो हरिर्मा निरयादशेषात ॥१७॥

धन्वन्तारिर्भगवान पात्वपथ्याद द्वन्द्वाद भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवयोज्जनान्ताद बलो गणात क्रोधावशादहिन्द्रः ॥१८॥

द्वैपायनो भगवानप्रबोधाद बुद्धस्त पाखण्डगणात प्रमादात ।

कल्किः कलेः कालमलात प्रपातु धर्मावनायोरुकृतवतारः ॥१९॥

मां केशवो गदा प्रातरव्याद गोविन्द आसंगमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्ति र्मध्यन्दिने विष्णुररीन्द्रापणिः ॥२०॥

देवोऽपराह्णे मधुहोग्रधन्वा सायंत्रिधामावतु माधवो माम ।

दोषे हृशीकेश उत्तार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥२१॥

श्रीवत्सधामापररात्रं ईशः प्रत्युष ईशोऽसिधरो जनार्दनः ।

दामोदारो‍ऽव्यादनौसन्ध्यं प्रभाते विश्वेश्वरो भगवान कालमुर्तिः ॥२२॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत समन्ताद भगवत्प्रयुक्तम ।

दन्दग्धि दन्दग्ध्यसिसैन्यमाशु कक्षं यथा वातसखोहुताशः ॥२३॥

गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंण्ढि निष्पिण्ढ्यजिताप्रियसि ।

कुष्मान्डवैनायकयक्षरक्षो भुतग्रहाश्चुर्णय चुर्णयारीन ॥२४॥

त्वं यातुधनप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टिन ।

दरेन्द्र विद्रावय कृष्णपुरितो भीमस्वनोऽरेर्हृदयानि कम्पयन ॥२५॥

त्वं तिग्मधारासिवरसन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षुंषि चर्मत्र्छतचन्द्र छादय द्विषमघोनां हर पापचक्षुषाम ॥२६॥

यन्नो भयं ग्रहेभ्योऽभुतं केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रीभ्यो भुतेभ्योंऽहोभ्य एव वा ॥२७॥

सर्वाण्येतानि भगवन्नामरुपास्त्रकीर्तनात ।

प्रयान्तु संक्षंयं सद्यो ये नः श्रेयः प्रतीपकाः ॥२८॥

गरुडो भगवान स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामाभिः ॥२९॥

सर्वापदभ्यो हरेर्नामरुपयानायुधानि नः ।

बुद्धीन्द्रियमनः प्राणान पान्तु पार्षदभुषणाः ॥३०॥

यथा ही भगवानेव वस्तुतः सदसच्च यत ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥३१॥

यथैकात्म्यानुभावांनां विकल्परहितः स्वयम ।

भुषणायुधालिंगाख्यां धत्त्ते शक्तिः स्वमायया ॥३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान हरिः ।

पातु सर्वैः स्वरुपैर्नः सद सर्वत्र सर्वगः ॥३३॥

विदुक्षु दिक्षुर्ध्वमधः समन्ता दन्तर्बहिर्भगवान नारसिंहः ।

प्रहापयँल्लोकभयं स्वनेनं स्वतेजसा ग्रस्तसमस्ततेजाः ॥३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम ।

विजेष्यस्यत्र्जसा येन दंशोतोऽसुरयुथपान ॥३५॥

एतद धारयमाणसुत यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत सद्यः साध्यसात स विमुच्यते ॥३६॥

न कुतश्चिदं भयं तस्य विद्यां धारयतो भवेत ।

राजद्रस्युग्रहादिभ्यो व्यघ्रदिभ्यश्च कर्हिचित ॥३७॥

इमां विद्यां पुरा कश्चित कौशिको धारयन द्विजः ।

योगधारणया स्वांग जहौ स मरुधन्वनि ॥३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वतो यत्र द्विजक्षयः ॥३९॥

गगनान्न्यपतत सद्यः सविमानो ह्यावाकशिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात ॥४०॥

श्रीशुक उवाच

य इदं श्रृणुयात काले यो धारयति चादृतः ।

तं नमस्यन्ति भुतानि मुच्यते सर्वतो भयात ॥४१॥

एतां विद्यामधिगतो विश्वरुपाच्छतक्रतुः ।

त्रैलोक्यालक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान ॥४२॥

इति श्रीमिद्भागवते महापुराणे संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP