षष्ठः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

ऊचुतुर्मुतकोपान्ते पतितं मृतकोपमम ।

शोकाभिभुतं राजानं बोधयन्तौ सदुक्तिभिः ॥१॥

कोऽयं स्यात तव राजेन्द्र भवान यमनुशोचति ।

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम ॥२॥

यथा प्रयान्ति संयान्ति स्रोतावेगेन वालुकाः ।

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥३॥

यथा धानासु वै धाना भवान्ति न भवान्ति च ।

एवं भुतेषु भुतानि चोदितानीशमायया ॥४॥

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।

जन्ममृत्योर्यथा पश्चात प्राड्नैवमधुनापि भोः ॥५॥

भुतैर्भूतानि भुतेशः सृजत्यवति हन्त्यजः ।

आत्मसृष्टैरस्वन्त्रैरनपेक्षोऽपि बालवत ॥६॥

देहेन देहिनो राजन देहाद्देहोऽभिजायते ।

बीजादेव यथा बीजं देह्यार्थ इव शाश्वतः ॥७॥

देहदेहिविब्व्होऽयमविवेककृतः पुरा ।

जातिव्यक्तिविभागोऽयं यथा वस्तुरि कल्पितः ॥८॥

श्रीशुक उवाच

एवमाश्वासितो राजा चित्रकेर्द्विजोक्तिभिः ।

प्रमृज्य पाणिना वक्त्रमाधिल्मानमभाषत ॥९॥

राजोवाच

कौ युवां ज्ञनसम्पन्नौ महिष्ठौ च महीयसाम ।

अवधुतेन वेषेण गुढाविह समगतौ ॥१०॥

चरन्ति ह्यावनौ कामं ब्राह्मणा भगवत्प्रियाः ।

मादृशां ग्राम्यबुद्धीनांबोधायोन्मत्तलिगिंनः ॥११॥

कुमारो नारद ऋभिरंगिरा देवलोऽसितः ।

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥१२॥

वरिष्ठो भगवान रामः कपिलो बादरायणिः ।

दुर्वासि याज्ञवल्क्यश्च जातुकर्ण्यस्तथाऽऽरुणिः ॥१३॥

रोमशश्च्यवनो दत्त आसुरिः सपतत्र्जलिः ।

ऋषिर्वेद्शिरा बोध्यो मुनिः पंचशिरास्तथा ॥१४॥

हिरण्यनाभःकौसल्यः श्रुतदेव ऋतध्वजः ।

एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥१५॥

तस्माद्युवां ग्राम्यपशोर्मम मुढधियः प्रभु ।

अन्धे तमसि मग्रस्य ज्ञानदीप उदीर्यतम ॥१६॥

अगिंरा उवाच

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यगिंरा नृप ।

एष बह्मासुतः साक्शान्नारदो भगवानृषिः ॥१७॥

इत्थं त्वां पुत्रशोकेनमग्नं तमसि दुस्तरे ।

अतदर्हमौस्मृत्य महापुरुषगोचरम ॥१८॥

अनुग्रहाय भवतः प्रप्तावावमिह प्रभोः ।

ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति ॥१९॥

तदैव ते परं ज्ञानं ददामि गृहमागतः ।

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम ॥२०॥

अधुना पुत्रिणं तापो भवतैवानुभुयते ।

एवं दारा गृहा रायो विविधैश्च्वर्यसम्पदः ॥२१॥

शब्दादयश्च विषयाश्चला राज्यविभुतयः ।

मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥२२॥

सर्वेऽपि शुरसेनेमे शोकमोहभयार्तिदाः ।

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥२३॥

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।

कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन ॥२४॥

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।

देहिनो विविधक्लेशसन्तापकृदुदाह्रुतः ॥२५॥

तस्मात स्वस्थेन मनसा विमृश्य गतिमात्मनः ।

द्वैते ध्रुवार्थविश्वम्भं त्यजोपशमाविश ॥२६॥

नरद उवाच

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।

यां धारयन सप्तरात्राद द्रष्टा संकर्षणं प्रभुम ॥२७॥

यत्पादम्कुलमुपसृत्य नरेन्द्र पुर्वे शर्वदयो भ्रममिमं द्वितयं विसृज्य ।

सद्यस्तदीयमतुलानधिकं महित्वं प्रपुर्भवानपि परं नचिरादुपैति ॥२८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP