षष्ठः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

वृत्रे हते त्रयो लोका विना शक्रेण भुरिद ।

सपाला ह्राभवन सद्यो विज्वरा निर्वृतेन्द्रियाः ॥१॥

देवर्षिपित्रुभुतानि दैत्या देवानुगाः स्वयम ।

प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मोशेन्द्रादयस्ततः ॥२॥

राजोवच

इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।

येनासन सुखिनो देवा हरेर्दुःखं कुतोऽभवत ॥३॥

श्रीशुक उवाच

वृत्रविकमसंविग्राः सर्व देवाः सहर्षिभिः ।

तद्वधायार्थयन्निन्द्रं नैच्छदं भीतो बृहद्वधात ॥४॥

इन्द्र उवाच

स्त्रीभुजलद्रुमैरेनो विश्वरुपवधोद्भवम ।

विभक्तमनुगृह्णद्भिर्वृत्रहत्यां कव माज्म्यहम ॥५॥

श्रीशुक उवाच

ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन ।

याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥६॥

हयमेधेन पुरुषं परमात्मानमीश्वरम ।

इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात ॥७॥

ब्रह्माहा पितृहा गोघ्रो मातृहाऽऽचार्यहाघवान ।

श्वादःपुल्कसकोवापि शुद्धयेरन यस्य कीर्तनात ॥८॥

तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।

हत्वापि सब्रहा चराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥९॥

श्रीशुक उवाच

एवं सत्र्चोदितो विप्रैर्मरुत्वानहनद्रिपुम ।

ब्रह्माहत्या हते तस्मिन्नाससाद वृषकपिम ॥१०॥

तयेन्द्रः स्मासहत तापं निर्वृतिर्नामुमाविशत ।

ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यापि नो गुणाः ॥११॥

तं ददर्शानुधावन्तीं चाण्डलीमिव रुपिणीम ।

जरया वेपमानांगे यक्ष्मग्रस्तामसृक्पटाम ॥१२॥

विकीर्य पलितान केशांस्तिष्ठ तिष्ठिति भाषिणीम ।

मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदुषनम ॥१३॥

नभो गतो दिशः सर्वाः सहस्राक्षो विषाम्पते ।

प्रागुदींचीं दिशं तुर्णं प्रविष्टो नृप मानसम ॥१४॥

स आवसत्पुष्करनालतन्त नलब्धभोगो यदिहाग्निदुतः ।

वर्षाणि साहस्रमलक्षितोऽन्तः स चिन्तयन ब्रह्मावधाद विमोक्षम ॥१५॥

तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबालनुभावः ।

स सम्प्रदैश्वर्यमदान्धबुद्धिनीतस्तिरश्चा गतिमिन्द्रपत्‍न्त्या ॥१६॥

ततो गतो ब्रह्मागिरोपहुत ऋतम्भरध्याननिवारिताघः ।

पापस्तु दिग्देवतया हतौजास्तं नाभ्यभुदवितं विष्णुपन्त्या ॥१७॥

तं च ब्रह्मार्षयोऽभ्येत्य हयमेधेन भारत ।

यथावद्दीक्षयात्र्चक्रुः पुरुशाराधनेन ह ॥१८॥

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।

अश्वमेधे महेन्द्रेण वितते ब्रह्मावादिभिः ॥१९॥

स वै त्वाष्ट्रवधो भुयानपि पापचयो नृप ।

नीतस्तेनैव शुन्याय नीहार इव भानुना ॥२०॥

स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः ।

इष्ट्वधियज्ञं पुरुषं पुराण मिन्द्रो महानास विधृतपापः ॥२१॥

इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम ।

भक्त्युच्छ्रयं बह्क्तजनानूवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥२२॥

पठेयुराख्यानमिदं सदा बुधाः श्रृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम ।

धन्यं यशस्यं निखिलाघमोचनं रिपुत्र्जयं स्वस्त्ययनं तथाऽऽयुषम ॥२३॥

इति श्रीमद्भागवते महापुराणे पारमंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP