षष्ठः स्कन्धः - अथ षष्ठोऽ‍ध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवाः ।

षष्टिं सजंनयामास दुहितृः पितृवत्सलाः ॥१॥

दश धर्माय कयेन्दोर्द्विष्टत्रिणव दत्तवान ।

भुतानिंगिर कृशाश्वेभ्यो द्वे द्वे ताक्ष्याय चापराः ॥२॥

नामधेयान्यमुषां त्वं सपत्यांना च मे श्रृणु ।

यांसा प्रसुतिप्रसवैर्लोका आपुरितास्त्रयः ॥३॥

भान्युर्लम्बा ककुब्जामिर्विश्वा साध्या मरुत्वती ।

वसुर्मुहुता संकल्पा धर्मपत्‍न्यः सुतान श्रृणु ॥४॥

भानोस्तु देवऋषभ इंन्द्रसेनस्तते नृप ।

विद्योत आसील्लम्बायास्ततश्च स्तनयित्‍नाः ॥५॥

ककुभः संकटस्तस्य किकटस्तनयो यतः ।

भुवो द्रुगाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत ॥६॥

विश्वेदेवास्तु विश्वाया अप्रयांस्तान प्रचक्षते ।

साध्यो गणस्तु साध्याय अर्थसिद्धिस्तु तत्सुतः ॥७॥

मरुत्वंश्च जयन्तश्च मरुत्वत्यां बभुवतुः ।

जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥८॥

मौहुर्तिका देवगणा मुहुर्त्याश्च जज्ञिरे ।

ये वै फलं प्रयच्छन्ति भुतांना स्वस्वकालजम ॥९॥

सकंल्पायाश्च संकल्पः कामः संकल्पजः स्मृतः ।

वसवोऽष्टौ वसोः पुत्रास्तेषा नामानि मे श्रुणु ॥१०॥

द्रोण प्राणो ध्रुवोऽर्क्रोऽग्र्निर्दोषो वसुर्विभावसुः ।

द्रोणस्याभिमतेः पन्त्या हर्षशोकभयादयः ॥११॥

प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।

ध्रुवस्य भार्या धरणिरसुत विविधाः पुरः ॥१२॥

अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।

अग्नेर्भायां वसोर्धारा पुत्रा द्रविणकादयः ॥१३॥

स्कन्दश्च कृत्तिकापुत्रो ये विशाखादययास्ततः ।

दोषस्य शर्वरीपुत्रः शिशुमरो हरेः कलाः ॥१४॥

वसोरागिंरसी पुत्रो विश्वकर्माकृतिपतिः ।

ततो मनुश्चाक्षुषोऽभुद विश्वे साध्या मनोः सुताः ॥१५॥

विभावसोरसुतोषा व्युष्टं रोचिषमातपम ।

पंचयामोऽथ भुतानि येन जाग्रति कर्मसु ॥१६॥

सरुपासुत भुतस्य भार्या रुद्राश्च कोटिशः ।

रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥१७॥

अजैकपादहिर्बुध्न्यो बहुरुपो महानिति ।

रुद्रस्य पार्षदाश्चान्ये घोरा भ्तविनायकाः ॥१८॥

प्रजापतेरंगिरसः स्वधा पत्‍नी पितृनथः ।

अथर्वांगिरसं वेद पुत्रत्वे चाकरोत सती ॥१९॥

कृशाश्वोऽर्चिषि भार्यायां धूम्रकेशमजीजनत ।

धिषणायां वेदशिरो देवलं वयुनं मनुम ॥२०॥

तार्क्ष्यस्य विनता कद्रुः पतंगी यामिनीति च ।

पंतगयसुत पतगान यामिनी शलभानथः ॥२१॥

सुपर्णासुत गरुडं साक्षाद यज्ञेशवाहनमः ।

सुर्यसुतमनुरुं च कद्रुर्नागननेकशः ॥२२॥

कृत्तिकादिनि नक्षत्राणीन्दो पन्त्यस्तु भारत ।

दक्षशपात सोऽनपत्यस्तासु यक्षग्रहार्दितः ॥२३॥

पुनह प्रसद्यां तं सोमः कला लेभे क्षये दिताः ।

श्रुणु नामानि लोकानां मातृणां शंकराणि च ॥२४॥

अथ कश्यपपत्‍नीनां यत्प्रसुतमिदं जगत ।

अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥२५॥

मुनिः क्रोधावशा ताम्रा सुरभिः सरमा तिमिः ।

तिमेर्यादोगणा आसन श्वापदाः सरमासुताः ॥२६॥

सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।

ताम्रायाः श्येनगृधाद्या मुनेरप्सरसां गणाः ॥२७॥

दन्दशुकाद्यः सर्पा राजन क्रोधवशात्मजाः ।

इलाया भुरुहाः सर्वे यातुधानाश्च सौरसाः ॥२८॥

अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः ।

सुता दनोरेकषष्टिस्तेषां प्राधानिकान श्रुणुः ॥२९॥

द्विमुर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।

अयोमुखः शंखकुशिराः स्वर्भानुः कपिलोऽरुणः ॥३०॥

पुलोम वृषपर्वा च एकचक्रोऽनुतापनः ।

धुम्रकेशो विरुपाक्षो विप्रचित्तिक्षि दुर्जयः ॥३१॥

स्वर्भानोः सुप्रंभां कन्यामुवाह नमुचिः किलः ।

वृषपर्वणस्तु शर्मिष्ठा ययातिर्नाहुषो बली ॥३२॥

वैश्वानसुता याश्च चतस्रश्चारुदर्शनाः ।

उपदानवी हयशिरा पुलोमा कालका तथा ॥३३॥

उपदानवीं हिरण्याक्षः क्रतुर्हयाशिरां नृपः ।

पुलोमां कालकां च द्वे वैश्वानसुते तु कः ॥३४॥

उपयेमेऽथ भगवान कश्यपो ब्रह्माचोदितः ।

पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥३५॥

तयोः षष्टिसहस्राणि यज्ञघ्रांस्ते पितृः पिता ।

जघान स्वर्गतो राजन्नके इंन्द्रपिर्यकंरः ॥३६॥

विप्रचित्तै सिंहिकायां शतं चैकमजीजनत ।

रहुज्येष्ठं केतुशतं ग्रहत्व य उपागतः ॥३७॥

अथातः श्रुयतां वंशो योऽदितेरनुपुर्वशः ।

यत्र नारायणो देवः स्वांशेनावतरद विभुः ॥३८॥

विवस्वानर्यमा पुषा त्वष्टाथ सविता भगः ।

धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥३९॥

विवस्वतः श्राद्धदेवं संज्ञासुयत वै मनुम ।

मिथुन च महाभागा यमं देवं यमीं तथा ।

सैव भुत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥४०॥

छाया शनैश्वरं लेभे सर्वार्णि च मनुं ततः ।

कन्यां च तपतीं या वै वव्रे संवरण पतिम ॥४१॥

अर्यम्णो , मातृकां पत्‍नी तयोश्चर्षणयाः सुताः ।

यत्र वै मानुषी जातिर्ब्रह्माणा चोपकल्पिता ॥४२॥

पुषानपत्यः पिष्टादो भग्नदन्तोऽभवत पुरा ।

योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥४३॥

त्वष्टदैत्यानुजा भार्या रचना नाम कन्याका ।

संनिवेशस्तयोर्जज्ञे विश्वरुपश्च वीर्यवान ॥४४॥

तं वव्रिरे सुरगणा स्वस्त्रीयं द्विषतामपि ।

विमतेने परित्यक्ता गुरुणाऽऽगिंरसेन यत ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं षष्ठस्कन्धे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP