षष्ठः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

व्रतं पुंसवनं ब्रह्मान भवता यदुदीरितम ।

तस्य वेदितुमिच्छमि येन विष्णुः प्रसीदति ॥१॥

श्रीशुक उवाच

शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।

आरभेत व्रतामिदं सार्वकामिकमादितः ॥२॥

निशम्य मरुतां जन्मक ब्राह्मणाननुमन्त्र्य च ।

स्नात्वा शुक्लदती शुक्ले वसीताअलंकृम्बरे ।

पुजयेत्प्रातराशात्प्रागभगवन्तं श्रिया सह ॥३॥

अलं ते निरपेक्षाय पुर्णकाम नमोऽस्तु ते ।

महाविभुतिपतये नमः सकलसिद्धये ॥४॥

यथा त्व कृपया भुत्या तेजसा महिनौजसा ।

जुष्ट ईश गुणौः सर्वैस्ततोऽसि भगवान प्रभुः ॥५॥

विष्णुपत्‍नि महामाये महापुरुषलक्षणे ।

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥६॥

ॐ नमो भगवते महापुरुषाय महानुभावाय

महविभुइतिपतये सह महाविभुउतिभिर्बलिमुप

हरणीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्य

पाद्योपस्पर्शनस्नानवसौपवीतविभुषणगन्धपुष्प

धुपदीपोपहाराद्युपचाराश्च समाहित उपाहरेत ॥७॥

हविःशेषं तु जुहुयादनले द्वदशाहुतीः ।

ॐ नमो भगवते महापुरुषाय महा विभुतिपतये स्वाहेति ॥८॥

श्रियं विष्णुं च वरदावाशिषां प्रभावावुर्भौ ।

भक्त्या सम्पुजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥९॥

प्रणमेद्दण्डवद्भुमौ भक्तिप्रह्नेण चेतसा ।

दशवारं जपेन्मन्त्रं ततः स्त्रोत्रमुदीरयेत ॥१०॥

युवां तु विश्वस्य विभु जगतः कारणं परम ।

इयं हि प्रकृतिः सुक्ष्मा मायाशक्तिर्दुरत्यया ॥११॥

तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः ।

त्वं सर्वयज्ञ इज्येजं क्रियेयं फलभुग्भवन ॥१२॥

गूणव्यक्तिरियं देवी व्यत्र्जको गुणभुग्भवान ।

त्व हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया ।

नमरुपे भगवती प्रत्ययस्तमपाश्रयः ॥१३॥

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।

तथा म उत्तमश्लोक सन्तु सत्या महशिषः ॥१४॥

इत्यभिष्टुय वरदं श्रीनिवासं श्रिया सह ।

तन्निः सार्योपहरणं दत्वा‍ऽचमनमर्चयेत ॥१५॥

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्नेण चेतसा ।

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम ॥१६॥

पतिं च परया भक्त्या महापुरुषचेतसा ।

प्रियैस्तैस्तैरुपनमेत प्रेमशीलःस्वयं पतिः ।

बिभृयात सर्वकर्माणि पत्‍न्या उच्चवनानि च ॥१७॥

कुतमेकतरेणापि दम्पत्योरुभयोरपि ।

पन्त्यां कुर्यादनर्हायां पतिरेतत समाहितः ॥१८॥

विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात कथत्र्चन ।

विप्रान स्त्रियो वीरवतीः स्रग्गन्धबलिमन्दनैः ।

अर्चैदहरहर्भक्त्यां देवं नियममास्थितः ॥१९॥

उद्वास्य देव स्वे धाम्रि तन्निवेदिमग्रतः ।

अद्यादात्मविशुद्धध्यर्थं सर्वकामर्द्धये तथा ॥२०॥

एतेन पुजाविधिना मासान द्वादश हयनम ।

नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि ॥२१॥

श्वोभुतेऽप उपस्पृश्य कृष्णमभ्यच्य पुर्ववत ।

पयः श्रृतेन जहुयाच्चरुणा सह सर्पिषा ।

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥२२॥

आशिषः शिरसऽऽदाय द्विजैः प्रीतैः समीरिताः ।

प्रणम्य शिर्सा भक्त्या भुत्र्जीत तदनुज्ञया ॥२३॥

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।

दद्यापन्त्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम ॥२४॥

एतच्चरित्वा विधिवदव्रतं विभो रभीप्सितार्थं लभते पुमानिह ।

स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम ॥२५॥

कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकीश्किषा गतिम ।

मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रुपमग्रद्यम ॥२६॥

विन्देद विरुपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम ।

एतत्पठन्नभ्युदये च कर्मण्यनन्ततृप्तिः पितृदेवतानाम ॥२७॥

तुष्टाः प्रयच्छन्ति समस्तकामान होमावसाने हुतभुक श्रीर्हरिश्च ।

राजनं महन्तरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥२८॥

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमसंह्यां संहितायां षष्ठस्कन्धे पुसंसवनव्रतकथनं नामैकोनविंशोऽध्यायः ॥१९॥

॥ इति षष्ठः स्कन्धः समाप्तः ॥

॥ हरिः ॐ तत्सत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP