संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
शस्त्राणांघटनं

धर्मसिंधु - शस्त्राणांघटनं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


शस्त्राणांघटनंक्रूरमिश्राश्विमृगतीक्ष्णभे । शस्त्रंधार्यध्रुवक्षिप्रमृदुज्येष्ठाविशाखके १

सेवाकार्याक्षिप्रमैत्रध्रुवैर्ज्ञेज्यार्कभार्गवे । मन्देपिचेत्सेवकर्क्षस्वामिभान्नद्वितीयकम्‍ २

हस्तशट्कध्रुवश्रोत्ररेवतीपुष्यभेशुभम्‍ । पुनर्वसौचशिबिकागजाश्वादिषुरोहणम्‍ ३

राज्ञाविलोकनंक्षिप्रश्रुतिद्वयमृदुध्रुवे । नृत्यारम्भःपुष्यमृगध्रुवज्येष्ठाधनिष्ठयो ४

अनुराधाशतभिषग्घस्तेस्याच्छुभवासरे । विपणिःस्यान्मृदुक्शिप्रध्रुवैरिक्ताकुजान्विना ५

क्रयःकार्योश्विनीस्वातीश्रवश्चित्राशतान्त्यभे । विक्रयोभरणीपूर्वात्रयाश्लेषासुमिश्रभे ६

सेतुबन्धोध्रुवेस्वात्यांजीवार्कशनिवासरे । नानापशुक्रियाहस्तपुष्यार्द्रामृगमिश्रभे ७

पुनर्वसौधनिष्ठाश्विपूर्वाज्येष्ठाशतान्त्यभे । त्यक्त्वार्कभौमेन्दुशनीनश्रुतिचित्राध्रुवाणिच ८

अमारिक्ताष्टमीश्चापिगतिक्रयमुखाःशुभाः । द्रव्यंलघुचरैर्योज्यंवृद्ध्यर्थंचरलग्नके ९

ऋणंभौमेनगृह्णीयाद्वद्धियोगेऽर्कसंक्रमे । धनिष्ठापञ्चकेहस्तेत्रिपुष्करद्विपुष्करे १०

भौमादिषुऋणच्छेदंकुर्याच्चधनसंग्रहम् । बुधेधनंनप्रदेयंसंग्रहस्तुबुधेशुभः ११

शन्यर्कारैस्त्रिपादर्क्षैभद्रातिथ्यात्रिपुष्करः । मृगचित्राधनिष्ठासुतत्तिथ्याह्निद्विपुष्करः १२

शुभाशुभेषुत्रिगुणंद्विगुणंचफलंक्रमात् । मिश्रक्रूरेषुतीक्ष्णेस्वात्यांद्रव्यंनलभ्यते १३

दत्तंप्रयुक्तंनिक्षिप्तंचेत्याहनारदः ॥

अन्धंमन्दंचचिबिटंसुलोचनमितिक्रमात १४ गणनीयंरोहिणीभादन्धेनष्टंलभेतद्द्रुतम् १५

मन्देयत्नाल्लभेतैवचिबिटस्वक्षयोर्नहि ।

अन्विष्यंपूर्वतोन्धेषुमंदसंज्ञेषुदक्षिणे १६ प्रतीच्यांचिबिटाख्येषुसुलोचनउदग्दिशि ।

राजाभिषेकःश्रवणेध्रुवर्क्षेज्येष्ठामृदुक्षिप्रउदग्रवौस्यात् ।

त्यक्त्वाररिक्ताधिकचैत्ररात्रीश्चन्द्रेज्यशुक्राभ्युदयेशुभाय १ जलाशयानांखननंमघापुष्यध्रुवेमृगे ।

पूर्वाषाढानुराधान्त्यधनिष्ठाशतहस्तभे १ जलराशिगतेचन्द्रेलग्नस्थेचबुधेगुरौ ।

क्षौरंचौलोक्तनक्षत्रवारादिषुशुभंजगुः २ पञ्चमेपञ्चमेराज्ञांदिनेन्येपांयदृच्छया ।

श्मश्रुकर्मभवेन्नैवनवमेदिवसेक्वचित् ३ क्षारंभूतेरतंदर्शेवर्जयेच्चजिजीविषुः ।

क्षौरंनकुर्युरभ्यक्तभुक्तस्नातविभूषिताः ४ प्रयाणसमरारम्भेनरात्रौनचसंध्ययोः ।

श्राद्धाहप्रतिपद्रिक्ताव्रताह्निचनवैधृतौ ५ प्रशस्त्रंजन्मनक्षत्रंसर्वकर्मसुकीर्तितम् ।

क्षौरप्रयाणभैषज्यविवादेषुनशोभनम् ६ षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमीतथा ।

आशुसन्निहितंपापंतैलेषुस्त्रीभिगेक्षुरे ७ राजकार्यनियुक्तानांनराणांभूपजीविनाम् ।

श्मश्रुलोमनखच्छेदेनास्तिकालविशोधनम् ८ क्षौरंनैमित्तकंकार्यनिषेधेसत्यपिध्रुवम् ।

यज्ञेमृतौबन्धमोक्षेनृपविप्राज्ञयपिच ९ प्राग्वयस्कैःसपितृकैर्नकार्यमुण्डनंसदा ।

मुण्डनस्यनिषेधेपिकर्तनंतुविधीयते १० उदङ्मुखःप्राङ्मुखोवावपनंकारयेत्सुधीः ।

केशश्मश्रुलोमनखान्युदक्संस्थानिवापयेत् ११ आनर्तोहिच्छत्रःपाटलिपुत्रोदितिर्दितिःश्रीशः ।

क्षौरेस्मरणादेषांदोषानश्यन्तिनिःशेषाः ॥१२॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP