संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथपुनःप्रतिष्ठाः

धर्मसिंधु - अथपुनःप्रतिष्ठाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपुनःप्रतिष्ठा मद्यचाण्डालस्पृष्टावह्निदग्धाविप्ररक्तदूषिताशवपापिस्पृष्टाचप्रतिमापुनः

संस्कार्या खण्डितेस्फुटितेस्थानभ्रंशेपूजनाभावेऽश्वगर्दभादिस्पर्शेपतितरजस्वलाचोरैःस्पर्शेच

पुनःप्रतिष्ठा खण्डितांभग्नांविधिनोद्धृत्यान्यांस्थाप्य अर्चायाभङ्गचौर्यादौताद्दिनेउपवासः

ताम्रादिधातुमूर्तीनांचोरचाण्डालादिस्पर्शेताम्रादिधातूक्तशुद्धिंकृत्वापुनःप्रतिष्ठा पूर्वप्रतिष्ठितस्या

बुद्धिपूर्वकमेकरात्रमेकमासंद्विमांसवार्चनादिविच्छेदेशूद्ररजस्वलाद्युपस्पर्शनेवा

जलाधिवासंकृत्वाकलशेनस्नपयेत् ततः पञ्चगव्येनस्नपयित्वाऽष्टसहस्त्रमष्टशतमष्टाविंशतिसंख्यंवाकलशैः

शुद्धोदकेनपुरुशसूक्तेनस्नपयेत् गन्धपुष्पादिनापूजयित्वागुडौदनंनिवेदयेदितिशुद्धिः ॥

बुद्धिपूर्वपूजनविच्छेदेशशूद्रस्पर्शादौचपुनःप्रतिष्ठयैवशुद्धिः अन्येतुएकाहपूजाविहतौकुर्याद्विगुणमर्चनम् ।

द्विरात्रेतुमहापूजांसंप्रोक्षणमतःपरम् १ मासादूर्ध्वपूजाविहतौपुनःप्रतिष्ठाप्रोक्षणविधिर्वाकार्यत्याहुः

पुनःप्रतिष्ठादिमलमासशुक्रास्तादावपिकार्यम्

देवालयवापीकूपतडागभेदनेआरामसेतुसभाभङ्गेइदंविष्णुर्मानस्तोकेविष्णोःकर्माणिपादोस्येतिचतस्त्र

आज्याहुतीर्हुत्वाब्राह्मणान्‌भोजयेदिति ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP