संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथस्वप्नविचारः

धर्मसिंधु - अथस्वप्नविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथस्वप्नविचारः स्वप्नोद्विविधः इष्टफलोऽनिष्टफलश्चेति

तत्रसामान्यत इष्टफलोयथा नदीसमुद्रतरणमाकाशगमनंतथा ।

गृहनक्षत्रमार्तण्डचन्द्रमण्डलदर्शनम् १ हर्म्यस्यारोहणंचैवप्रासादशिरसोपिवा

स्वप्नेचमदिरापानंवसामांसस्यभक्षणम् २ कृमिविष्ठानुलेपश्चरुधिरेणाभिषेचनम् ।

भोजनंदधिभक्तस्यश्वेतवस्त्रानुलेपनम् ३ रत्नान्याभरणादीनिस्वप्नेदृष्ट्वाप्रसिद्ध्यति ।

देवताविप्रपृथ्वीशान्र्पशस्ताभरणाङ्गनाः ४ वृषेभपर्वतक्षीरफलिवृक्षाधिरोहणम् ।

दर्पणामिषमाल्याप्तिशुक्लपुष्पाम्बराश्रितान्‍ । द्रष्टुःस्वप्नेर्थलाभःस्याव्द्याधिमोक्षश्चजायते ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP