संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथकर्मविशेषेग्निनामानि

धर्मसिंधु - अथकर्मविशेषेग्निनामानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकर्मविशेषेग्निनामानि अग्निस्तुमरुतोनामगर्भाधानेविधीयते ।

पवमानःपुंसवनेसीमन्तेमङ्गलाभिधः १ प्रबलोजातसंस्कारेपार्थिवोनामकर्मणि ।

अन्नाशनेशुचिःप्रोक्तःसभ्यः स्याच्चौलकर्मणि २ व्रतादेशेसमुद्भवः गोदानादौसूर्यः

विवाहेयोजकः आवसथ्येद्विजनामाप्रायश्चित्तेविटः पाकयज्ञेषुपावकः पित्र्येकव्यवाहनःदैवेहव्यवाहनः

शान्तिकेवरदःप्रोक्तपौष्टिकेबलवर्धनःमृतदाहेक्रव्यादःज्ञात्वैवमग्निनामानिगृह्यकर्मसमारभेत् ।

पलाशेनजुहूःकार्याखदिरेणस्रुवःस्रुचः । तदभावेयथालाभयज्ञियवृक्षजाः

तदभावेपलशमध्यपर्णैर्वापिप्पलपर्णैर्वाहोमः एवंचमसादयोपिखादिरादियज्ञियवृक्षजाः

काम्येप्रतिनिधिर्नास्तिनित्येनैमित्तिकेहिसः । काम्येप्युपक्रमादूर्ध्वमन्येप्रतिनिधिविदुः १

नयात्प्रतिधर्मन्त्राकर्मदेवाग्निकर्तृषु । नदेशारणिकालेषुत्रिषुप्रतिनिधिर्मतः २

नापिप्रतिनिधानव्यंनिषिद्धंवस्तुकुत्रचित् । स्वकालादुत्तरोगौणःकालःसर्वस्यकर्मणः ३

तर्पणेष्वासनेश्राद्धेभुक्तौमूत्रपुरीषयोः षटसुनिर्माल्यकादभार्दर्व्याद्याअभिचारके ४

मन्त्रोपियश्चशूद्रार्थेब्राह्मणःप्रेतभोजने ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP