संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथनित्यकर्मः

धर्मसिंधु - अथनित्यकर्मः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनित्यकर्म एकैकोविप्रः स्वयंकुशाद्यासनोपविष्टःपवित्रपाणिराचम्यप्राणानायम्यदेवताःप्रार्थयेत्

सूर्यःसोमोयमःकालःसंध्येभूतान्यहःक्षपा । पवमानोदिकपतिर्भूराकाशंखेचरामराः १

ब्रह्मशासनमास्थायकल्पध्वमिहसंनिधिम १ इति ततोदेशकालौसंकीर्त्यप्रत्याहिकजपंसंकल्प्य

गुरवेनमः गणपतये० दुर्गायै० मातृभ्यो० इतिनत्वात्रिःप्राणानायम्य

तत्सवितुरितिगायत्र्याविश्वामित्रऋषिःसवितादेवतागायत्रीछन्दःजपेवि० विश्वामित्रऋशयेनमः

शिरसि गायत्रीछन्दसेनमोमुखे सवितृदेवतायैनमोह्रदि इतिन्यस्य तत्सवितुरङ्गुष्ठाभ्यां०

वरेण्यंतर्जन० भर्गोदेवस्यमध्यमा० धीमह्यनापिका० धियोयोनःकनिष्ठिकाभ्यांप्रचोदयातकरतलकरपृष्ठाभ्यांनम

इतिकरन्यासंकृत्वैंह्रदयाद्दिषडङ्गन्यासंकुर्यात्

पूर्वोक्तरीत्यासंस्कृतांजपमालांपात्रेनिधायसंप्रोक्ष्यॐमहामायेमहामालेसर्वशक्तिस्वरुपिणि ।

चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मांसिद्धिदाभव १

इतिप्रार्थ्य ॐ अविघ्नंकुरुमालेत्वमितितामादायमन्त्रदेवतांसवितारंध्यायनमन्त्रर्थस्मरन्मध्यांदिनावधिजपेत्

अतित्वरायांसार्धत्रयप्रहरावधि जपान्तेपुनःप्रणवमुक्वात्वंमालेसर्वदेवानांप्रीतिदाशुभदाभव ।

शिवंकुरुष्वमेभद्रेयशोवीर्यचसर्वदा १ इतिमालांशिरसिनिधायत्रिःप्राणानायम्यन्यासत्रयंकृत्वाजपमीश्वरार्पणंकुर्यात्

प्रत्यहंसमानसंख्यएवजपोनतुन्यूनाधिकःएवंपुरश्चरणजपसमाप्तौहोमः पुरश्चरणसांङ्गतासिद्ध्यर्थंहोमाविधिंकरिश्य

इतिसंकल्प्याग्निप्रतिष्ठाप्यपीठेसूर्यादिनवग्रहपूजानादिकलशस्थापनान्तेअन्वादध्यात

चक्षुषीआज्येनेत्यत्नेग्रहपीठदेवतान्वाधानमर्कादिसमिच्चर्वाज्याहुतिभिः

कृत्वाप्रधानदेवतांसवितारंचतुर्विंशतिसअहस्रतिलाहुतिभिस्त्रिसहस्त्रसंख्याकाभिः

पायसाहुतिभिर्घृतमिश्रतिलाहुतिभिर्दूर्वाहुतिभिःक्षीरत्मसमिदाहुतिभिश्च

शेषेणस्विष्टकृतमित्यादिचरुपायसतिलैःसहाज्यस्य पर्यग्निकरणादि

आज्यभागान्तेइदंहवनीयद्रव्यमन्वाधानोक्तदेवताभ्यः

अस्तुनममेतियजमानस्त्यागंकुर्यात् होमेसप्रणवाव्याह्रतिरहितास्वाहांतागायत्री

दूर्वात्रयस्यैकाहुतिः दूर्वासमिधांदधिमध्वाज्याञ्जनं स्विष्टकृदादिबलिदानान्ते

समुद्रज्येष्ठाइत्यादिभिर्यजमानाभिषेकः

प्रतिलक्षंसुवर्णनिष्कत्रयंतदर्धंवाशक्त्यावादक्षिणाहोमान्तेजलेदेवंसवितारंसंपूज्यहोमसंख्यादशांशेन

२४०० गायत्र्यन्तेसवितारंतर्पयामीतुक्त्वातर्पणंकार्यम् तर्पणदशांशेन २४०

गायत्र्यन्तेआत्मानमभिषिञ्चामिनमइति स्वमूर्ध्न्यभिषेकः

होमतर्पणाभिषेकाणांमध्येयदेवनसंभवतितत्स्थानेद्विगुणोजपःकार्यः

अभिषेकसंख्यादशांशेनाधिकंवाविप्रभोजनम् पुरश्चरणंपुर्णमस्त्वितिविप्रान्वाचयित्वेश्वरार्पणंकार्यम्

प्रत्यहं यज्जाग्रत इतिशिवसंकल्पमन्त्रस्यत्रिःपाठः

कर्ताब्राह्मणैःसहहविष्याशीसत्यवागधःशायीपरिगृहीतभूप्रदेशानतिचारीचभवेत्

इत्यनन्तदेवीयानुसारेणचतुर्विंशतिलक्षपुरश्चरणप्रयोगः ऋग्विधानेतु

मध्याह्नेमितभुकमौनीत्रिःस्नानर्चनतत्परः ।

लक्षत्रयंजपेधीमानितित्रिलक्षंपुरश्चरणमुक्तम् जपशतांशस्त्रिसहस्त्रं होमः

कलौचतुर्गुणंप्रोक्तमितिपक्षेद्वादशलक्षजपः द्वादशसहस्त्रहोम इत्याद्यूह्यम्

विष्णुशयनमासेषुपुरश्चरणंकार्यम् तीर्थादौशीघ्रंसिद्धिः बिल्ववृक्षाश्रयेणजपे

एकाहात्सिद्धिरितिसवर्मन्त्रप्रक्रियाद्भि इतिगायत्रीपुरश्चरणम् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP