संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
यज्ञोपवीतः

धर्मसिंधु - यज्ञोपवीतः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यज्ञोपवीतगन्धपुष्पधूपदीपानदत्वा हिरण्यगर्भः० १ य आत्मदा० २ यः प्राणतो० ३ यस्येमे० ४

येनद्यौ० ५ यंक्रंदसी० ६ आपोहयत० ७ यश्चिदापो० ८

इत्यष्टौपीठदीपान्दत्वासुवर्णशलाकयातेसपात्रस्थंमधुघृतंचगृहीत्वा चित्रंदेवाना० तेजोसि०

शुक्रमस्यमृतमसिधामनामासिप्रियंदेवानामनाधृष्टं देवयजनमितिमन्त्राभ्याम् ॐ नमोभगवतेतुभ्यंशिवायहरयेनमः

हिरण्यरेतसे विष्णोविश्वरूपायतेनम इतिचदक्षिणसव्येदेवनेत्रेमन्त्रावृत्त्यालिखेत अञ्जन्तित्वेत्यञ्जनेनाङत्वान्द

देवस्यत्वासवितुःप्रसवे० इन्द्रस्येन्द्रियेणानज्मीतिमध्वाज्यशर्कराभिरङ्त्वा अञ्जनेनपुनरञ्जयेत् तत

आदर्शभक्ष्यादिदर्शयेत् अत्रकर्ताचार्यायगामृत्विरभ्योदक्षिणांदद्यात् आचार्यः

प्रत्यूचमादौप्रणवंवदन्पुरुषसूक्तेनस्तुत्वावंशपात्रस्थपञ्चवर्णोदनेनदेवंनीराजयित्वारुद्रायचतुष्पथादौद्यात्

मन्त्रस्तु ॐनमोरुद्रायसर्वभूताधिपतयेदीप्तशूलधरायोमादयितायविश्वाधिपतयेरुद्रायवै नमोनमः

शिवमगर्हितंकर्मास्तुस्वाहेति अश्वत्थपर्णेभूतेभ्योनमइति ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP