संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथरोगोत्पत्तौनक्षत्रफलम्

धर्मसिंधु - अथरोगोत्पत्तौनक्षत्रफलम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथरोगोत्पत्तौनक्षत्रफलम् अश्विन्यांरोगोत्पतौएकाहंनवदिनात्ति वापञ्चविंशतिदिनानिवापीडा १

भरण्यामेकादशैकविंशतिर्वामासंवामृत्युर्वा २ कृत्तिकायां दशनवैकाविंशतिर्वा ३

रोहिण्यांदशवानववासप्तवात्रीणिवाहानि ४ मृगेपञ्चनववात्रिंशूद्वा ५ आर्द्रायांमृत्युर्वादशाहंवामासंवा ६

पुनर्वसौसप्तनववामृत्युर्वा ७ पुष्येसप्तवामृत्युर्वा ८ आश्लेषायांमृत्युविंशतिस्त्रीशुद्वानववादिनानिपीडा ९

मघायांमृत्युर्वासार्धमासंवामासंवाविंशतिदिनानिवापीडा १०

पूर्वाफल्गुन्यांमृत्युर्वाब्दंमासंवापीडापञ्चदशवाषष्टिर्वादिनानि ११

उत्तरायांसप्तविंशतिःपञ्चदशसप्तवादिनानि १२ हस्तेमृत्युरष्टवानववासप्तवापञ्चदशवाहानि १

चित्रायांपक्षमष्टवादशवाएकादशवाहानि १४ स्वात्यां मृत्युर्वैकद्वित्रिचतुःपञ्चमासैर्वादशदिनैर्वारोगनाशः १५

विशाखायांमासंवापक्षवाष्टदिनंविंशतिदिनंवापीडा १६ अनुरधायांदशरात्रमष्टाविंशतिरात्रंवा १७

ज्येष्ठायांमृत्युर्वापक्षंवामासंवैकविंशतिरात्रंवापीडा १८ मूलेमृत्युःपक्षंनवरात्रंविंशतिरात्रंवापीडा १९

पूर्वाषाढायांमृत्युर्वाद्वित्रिषडादिमासैर्विंशतिदिनैःपक्षेणवारोगनाशः २०

उत्तराषाढायांसार्धमासंविंशतिरात्रंवामांसवा २१ श्रवणेपञ्चविंशतिर्दशवाएकादशवाषष्टिर्वाहानि २२

धनिष्ठायांदशरात्रंपक्षंमासंत्रयोदशरात्रंवा २३ शततारकायांद्वादशैकादशवा २४

पूर्वाभाद्रपदायांमृत्युर्वाद्वित्र्यादिमासंवादशरात्रंवा २५ उत्तराभाद्रायांसार्धमासंपक्षंसप्ताहंदशाहंवा २६

रेवत्यांज्वराद्युत्पत्तौदशाहमष्टाविंशतिरात्रंवापीडा २७ जन्मनक्षत्रेजन्मराशौअष्टमचन्द्रेरोगोत्पत्तौमृत्युः २८

अर्कादिवारेक्रमेणमघाद्वादश्यौविशाखैकादश्यौपञ्चम्यार्द्रेतृतीयोत्तराषाढेशतताराषष्ठ्यौअष्टम्यश्विन्यौपूर्वाषाढानवम्यौचेतित्रयाणांयोगेमृत्युः
एवमर्कादौअनुराधाभरण्यौआर्द्रात्तराषाढेमघाशततारेविशाखाश्विन्यौज्येष्ठामृगौश्रवणाश्लेषेपूर्वाभाद्रपअदहास्तौचेन्मृत्युयोगः

अत्रोक्तास्तिथिवारनक्षत्रशांतयोविस्तृताःकार्याः येषुनक्षत्रेषुमरणमुक्तंतत्रशान्तिरावश्यकी अन्यत्रकृताकृता ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP