संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथनिषिद्धानि

धर्मसिंधु - अथनिषिद्धानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनिषिद्धानि बन्धूककुन्दातिमुक्तकेतकीकपित्थबकुलशिरीषनिम्बानि

पुष्पपत्रादिकंस्वाभिमुखमुत्तानमर्पयेत् पत्रंपुष्पंफलंचैवयथोत्पन्नंतथार्पयेत् ।

इतिवचनात बिल्वपत्रंतुस्वाभिमुखाग्रंन्युब्जमर्पयेत् पक्वाम्रफलस्यशिवार्पणेवर्षायुतंशिवपुरेवासः

सव्यंव्रजेत्ततोसव्यंप्रणालीनैवलंघयेदित्यादिस्थिरलिंगेप्रदक्षिणाप्रकारः चरेतुसव्येनैव

देव्याअपिबकुलकुन्दादिसहितान्येतान्येवप्रियाणि धान्यानांसर्वपत्रैश्चपुष्पैर्देवीप्रपूजयेत् ।

दूर्वाकुन्दैःसिन्दुवारैर्बन्धूकागस्तिसंभवः १ बिल्वपत्रैःपूजनेराजसूयफलम् करवीरस्रजाग्निष्ठोमस्य

बकुलस्रजावाजपेयस्य द्रोणस्रजाराजसूयस्येति एवंसूर्यविघ्नेशादेरपिप्रायोविष्णुवतज्ञेयानि ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP