संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथजागृतावनिष्टानि

धर्मसिंधु - अथजागृतावनिष्टानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथजागृतावनिष्टानि अरुन्धतीध्रुवम्चैवनभोमन्दाकिनींतथा ।

स्वनासाग्रंचन्द्राङ्कमायुर्हीनोनपश्यति १ पाँसुपङ्कादिषुन्यस्तचरणंखण्डितं यदि ।

स्नानाम्बुलिप्तगात्रस्ययस्यास्यंप्राकप्रशुष्यति २ गात्रेष्वार्द्रेषुसूर्यादिद्वयदर्शनम् ।

स्वर्णप्रतीतिर्वृक्षेषुस्वपदानामदर्शनम् ३ पिहितेकर्णयुगुले यस्यघोषानुपश्रुतिः

अदर्शनंस्वशिरसःप्रतिबिम्बेजलादिषु ४ छिद्रप्रतीतिश्छायायांसचिरंनैवजीवति ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP