संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथकलियुगेकार्याकार्यविवेकः

धर्मसिंधु - अथकलियुगेकार्याकार्यविवेकः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकलियुगेकार्याकार्यविवेकः गीतागङ्गातथाविष्णुःकपिलाश्वत्थसेवनम् ।

एकादशीव्रतंचैवसप्तमंनकलौयुगे १ विष्णुंशिवंवाभजतांगुरोःपित्रोश्चसेविनाम् ।

गोवैष्णवमहाशैवतुलसीसोविनामपि २ नस्यात्कलिकृतोदोषःकाश्यांनिवसतामपि ।

कलौगुरूणांभजनमीशभक्त्यधिकंस्मृतम् ३ जपादौयत्रयासंख्याकलौसास्याच्चतुर्गुणा ।

कलौदानंमहाश्रेष्ठंशिवविष्णोश्चकीर्तनम् ४ कृतेयद्दशभिर्वर्षैस्त्रेतायांहायनेनतु ।

द्वापरेतत्तुमासेन अहोरात्रेणतत्कलौ ५ प्रथमस्कन्धे

कुशलान्याशुसिद्ध्यन्तिनेतराणिकृतानियदितिकलौपुण्यकर्मणांसंकल्पेऽपिसिद्धिः

पापानांत्वाचरणादेवेत्युक्तम् स्मृत्यन्तरविरोधेतुकलौपाराशरस्मृतिः ।

ध्यायन्कृतेयजन्यज्ञैस्त्रेतायांद्वापरेऽर्चयन् । यदाप्नोतितदाप्नोतिकलौसंकीर्त्यकेशवम् १

इतिहेमाद्रौव्यासवचनम् अत्रकृतयुगाद्यधिकरणध्यानादिफलार्थेकल्यधिकरणंकीर्तनंविधीयत

इतिवाक्यार्थःकौस्तुभकर्तृपितामहैर्भक्तिनिर्णयेविस्तरेणनिरूपितः हेमाद्रौ कलिसभाजयन्त्यार्यागुणज्ञाः सारभागिनः ।

यत्रसंकीर्तनेनैवसर्वःस्वार्थोभिलभ्यते १ इति श्रीभागवतवचनमुदाह्रत्यसंकीर्तनेनहरिसंकीर्तने नेत्यर्थ

इतिहेमाद्रावेवव्याख्यातम् कृष्णवर्णत्विषाकृष्णंसाङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैःसंकीर्तन प्रायैर्यजन्तिहिसुमेधसः १

यज्ञादिस्वस्वाचारमाचरद्भिरपिकालेषुसंकीर्तननिष्ठौर्भाव्यमित्याशयइतिकौस्तुभे

अनेनचतुर्वर्गफलंनारायणाश्रयणमात्रेणभवतीतिसिद्धम् यावैसाधनसंपत्तिः पुरुषार्थचतुश्टये ।

त्याविनातदाप्नोतिनरोनारायणाश्रयः १ इतिभारतोक्ते ॥

श्रीभागवतेऽपि धर्मार्थकाममोक्षाख्यय इच्छेच्छ्रेय आत्मनः ।

एकंह्येवहरेस्तत्रकारणंपादसेवनम् १ इति अत्रएकपदावधारणादिपदैरन्यसाधनानपेक्षत्वंभक्तियोगस्योच्यते

ज्ञानयोगादेश्चहरिपादसेवनसापेक्षत्वंध्वन्यते तथाचस्पष्टमेकादशादौ तस्मान्मद्भक्तियुक्तस्ययोगिनोवैमदात्मनः ।

नज्ञानंनचवैराग्यंप्रायःश्रेयोभेवेदिह १ यत्कर्मभिर्यत्तपसाज्ञानवैराग्यतश्चयत् । योगेनदानधर्मेणश्रेयोभिरितरैरपि २

सर्वमद्भक्तियोगेनमद्भक्तोलभतेञ्जसा । स्वर्गापवर्गमद्धामकथंचद्यदिवाञ्छति ३

इति श्रेयःस्रुतिंभक्तिमुदस्यतेविभोक्लिश्यन्तियेकेवलबोधलब्धये ।

तेषामसोक्लेशलएवशिष्यतेनान्यद्यथास्थूलतुषावघातिनाम् इत्यादिपरसहस्त्रवचनानि

ज्ञानयोगस्यभगवदाराधनंतत्प्रसादंचविनैवसिद्धिरितिक्वापिकेनाप्यनुक्तेश्च

सर्वापेक्षाचयज्ञापिश्रुतेरश्ववदित्यधिकरणेज्ञानोत्पत्तौयज्ञादिसर्वसाधनापेक्षोक्तेश्च

किंचभक्तियोगेदुराचारिनोपिदृढवैराग्यरहितस्याप्यधिकारोगम्यते अपिचेत्सुदुराचारोभजतेमामनन्यभाक्‍ ।

साधुरेवसमंतव्यः सम्यग्व्यवसितोहिसः १ क्षिप्रंभवतिधर्मात्माशश्वच्छांतिनिगच्छति ।

कौन्तेयप्रतिजानीहिनमेभक्तःप्रणश्यति २ ननिर्विण्णोनातिसक्तोभक्तियोगोस्यसिद्धिदः ।

इत्यादिवचनेभ्यःनैवंदुराचारिणापिदृढवैराग्यादिसाधनचतुष्टयसंपत्त्यभावेपि

वेदान्तश्रवणाद्यनुष्ठितौज्ञानोत्पत्तिर्भवतीतिक्वाप्युपलभ्यते नचयथोक्ताधिकारसंपत्ति

विनानुष्ठितंसाधनंकिमपिफलायकल्पते तस्मात्सर्वथासर्वैः

कलौश्रीहरिपादसेवनादिभक्तियोगाश्रयणमेवकर्तव्यमितिसिद्धम् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP