संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथसर्वनक्षत्रशान्तिप्रयोगः

धर्मसिंधु - अथसर्वनक्षत्रशान्तिप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसर्वनक्षत्रसाधारणःशान्तिप्रयोगःदेशकालौसंकीर्त्यममोत्पन्नव्याधेर्जीवच्छरीराविरोधेनसमूलनाशार्थममुकनक्षत्रः

शान्तिकरिष्यइतिसंकल्प्यगणेशपूजादि

आचार्यवृत्वाकुम्भोपरिपुर्णपात्रेद्वादशदलेनक्षत्रदेवताप्रतिमांसौवर्णीसंपूज्यद्वादशदलेषुसकंर्षणादिद्वादशमूर्तीर्द्वादशादि

त्यान्वासंपूज्यदूर्वासमित्तिलक्षीराज्यैर्गायत्र्यातत्तद्देवतायैअष्टोत्तरशतंहुत्वामरणादिपीडाधिक्योक्तौसहस्त्रं

हुत्वादध्योनबलिंदत्वाचार्यायगांप्रतिमांचदद्यादितिसंक्षेपःशान्तिमयूकादौनक्षत्रभेदेनहविर्मन्त्रबलिधूपादिभेदः

अस्तिथिवारदेवतामन्त्रादिभेद इत्यादिविस्तरोद्रष्टव्यः

कर्मविपाकेजातवेदस इत्यृचोऽयुतंलक्षंवाजपोरुद्रेनमकानुवाकैः

सहस्त्रकलशस्त्रानंवाविष्णौसहस्त्रावृतपुरुषसूक्तेनसहस्त्रघटस्नानंजवरनाशकम् यद्वाश्रीभागवतस्थज्वरस्तोत्रजपः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP