संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथाचार्यः

धर्मसिंधु - अथाचार्यः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाचार्यः सर्वतोभद्रेदेवताआवाहयेत् मध्येब्रह्माणम् पूर्वादिदिक्षुइन्द्रादिलोकपालान् ईशानेन्द्राद्यन्तरालेषुवसून् १

रुद्रान् २ आदित्यान् ३ अश्विनौ ४ विश्वानदेवान् ५ पितृन् ६ नागान् ७ स्कन्दवृषौ ८ ब्रह्मेशानाद्यन्तरालेषु दक्षं १

विष्णुं २ दुर्गा ३ स्वधाकारं ४ मृत्युरोगान् ५ समुद्रानसरितः ६ मरुतः ७ गणपति ८

मध्येपृथिवीमेरु स्थाप्यदेवंचावाह्य प्रागादिषुवज्रंशक्तिंदंडंखङ्गंपाशंअंकुशंगदांशूलं

तद्बाह्यैगौतमंभरद्वाजंविश्वामित्रंकश्यपंजमदग्निवसिष्ठमत्रिअरुंधतींच तद्बाह्येनवग्रहान्

तद्बाह्येऐंद्रीकौमारीब्राह्मीवाराही चामुण्डावैष्णवीमाहेश्वरीवैनायकीएतानामभिरावाह्यसंपूज्य

प्रतिमायांदेवंतन्मन्त्रेणावाह्यमण्डलमध्येप्रतिमांसुप्रतिष्ठितोभवेतिनिवेश्यसंपूज्यवह्नौमण्डलदेवतानांनामभिस्तिलः

अज्येनदशदशाहुतीर्हुत्वापुष्पाञ्जलिंसमर्प्यनमीमहदितिदेवंनत्वामण्डलादुत्तरतः

स्वस्तिकेमञ्चकंतदुपरिशय्यांकृत्वाउत्तिष्ठेतिदेवमुत्थाप्यमङ्गलघोषैः शय्यायांदेवमुपवेश्य

पुरुषसूक्तोत्तरनारायणांभ्यांस्तुत्वादेवेन्यासं कुर्यात् तथाहि पुरुषात्मनेनमः प्राणात्मने० प्रकृतितत्वाय०

बुद्धितत्वाय० अहंकारतत्वाय० मनस्तत्वाय० इतिसर्वांगेषु प्रकृतितत्वाय० बुद्धितत्वाय० ह्रदि शब्दतत्वाय०

शिरसि स्पर्शतत्वाय० त्वचिरूपतत्वाय० ह्रदि

एवंह्रद्येवरसगन्धश्रोत्रत्वकचक्षुर्जिह्वाघ्राणवाकपाणिपादपायूपस्थपृथिव्यप्तेजोवाय्वाकाशसत्वरजस्तमोदेहततवानिविन्यसेत

ततःपुरुषसूक्ताद्यंऋगद्वयंकरयोः तदुत्तरद्वयं जानुनोः तदुत्तरद्वयंकट्योः ततस्तिस्रोनाभिह्रत्कण्ठेषु ततोद्वयंबाह्वोः ततोद्वयं

नासयोःततोद्वयमक्ष्णोः अन्त्यांशिरसि ततःसुखशायीभवेतिशय्यायांदेवंस्वापयित्वा

मण्डलशय्ययोरन्तरानगन्तव्यमितिप्रैषंदत्वास्विष्टकृदादिहोमशेषंसमाप्यमण्डलदेवताभ्योनामभिश्चरुणाबलीन्दद्यात

नीवारचरुशेषेणदिग्बलिम् ततोधामन्त इतिपूर्णाहुतिजुहुयात इत्यधिवासनम् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP