संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथशिवस्य

धर्मसिंधु - अथशिवस्य

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशिवस्य चतुर्णापुष्पजातीनांगन्धमाघ्रतिशकरः ।

अर्कस्यकरवीरस्यबिल्वस्यचवकस्यच १ दशसुवर्णदानफलंश्वेतार्कपुष्पम् तत सहस्त्रगुणंबकपुष्पम् एवं

धत्तूरशमीपुष्पद्रोणपुष्पनीलोत्पलानामुत्तरोत्तराणांसहस्त्रगुणत्वम् मणिमुक्ताप्रवालैस्तुरत्रैरप्यर्चनंकृतम् ।

नगृह्णामिविनादेविबिल्वपत्रेर्वरानने १ सर्वकामप्रदं बिल्वंदारिद्र्यस्यविनाशनम् ।

नीलोत्पलसहस्त्रेणमालार्पणेकल्पलोटिसहस्त्रं शिवपुरेवासः धत्तूरैर्ब्रुहतीपुष्पैश्चपूजनेगोलक्षफलम्

पाटलामन्दारापामार्गजातीचम्पकोशीरतगरनागकेसरपुन्नागजपामल्लिसहकारकुसुम्भपुष्पाणिशिवप्रियाणि

धत्तूराणिकदम्बानिरात्रौदेयानिशंकरे । मदनरत्ने केतकानिकदम्बानीतिपाठः

अभावेपुष्पपत्राणामन्नाद्येनाभिपूजयेत् । शालितण्डुलगोधूमयवैर्वापिसमाचरेत् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP