संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथगायत्रीपुरश्चरणप्रयोगः

धर्मसिंधु - अथगायत्रीपुरश्चरणप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


देशयालौसंकीर्त्यकरिश्यमाणगायत्रीपुरश्चरणेऽधिकारसिद्ध्यर्थंकृच्छ्रत्रयममुकप्रत्याम्नायेनाहमाचरिष्ये

इतिसंकलप्यहोमादिप्रत्याम्नायविधिनाकृच्छ्राण्यनुष्ठायामुकशर्मणोममगायत्रीपुरश्चरणेऽनेनेकृच्छ्रत्रयानुष्ठानेनाधिकारः

असिद्धिरस्त्वितिविप्रान्वदेत् विप्राअधिकारसिद्धिरस्त्वितिब्रूयुः

ततःकरिष्यमाणपुरश्चरणाङ्गत्वेनविहितंगायत्रीजपादिकरिष्येइतिसंकल्प्यस्वयंविप्रद्वारावाकुर्यात

तद्यथा सप्रणवव्याह्रतिकगायत्र्या अयुतंजप्त्वाआपोहिष्ठेतिसूक्तंएतोन्विन्द्रमितितिस्त्रःऋतंचेतिसूक्तंस्वस्तिन

इत्याद्याःस्वस्तिमतीःस्वादिष्टये-त्याद्याःपावमानीश्चसर्वाःप्रत्येकं दशवारंस्वयमन्यद्वारावाजपित्वा

तत्सवितुरित्यस्याचार्यमृषिंविश्वामित्रंतर्पयामि गायत्रीछन्दस्त० सवितारंदेवतां०

इतितर्पणंकृत्वारुद्रंनमस्कृत्यकदुद्रायेत्यादीनिरुद्रसूक्तानिजपेत्

ततोदिनान्तरेदेशकालौसंकिर्त्यममसकलपापक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंचतुर्विंशतिलक्षात्मकगायत्रीपुरश्चरणंस्वयंविप्रद्वारावाकरिष्ये

तदङ्गत्वेनस्वस्तिवाचनंमातृकापूजनंनादीश्राद्धं विप्रद्वाराजपेजपकर्तृवरणंचकरिष्य इतिसंकल्पः

संकल्पस्यापि ऋत्विक्‌कतृकत्वेऽमुकशर्मणोयजमानस्यसकलपापक्षेत्यादियजमानानुज्ञयाकरिष्ये

एवंपूर्वत्रापिसंकल्पऊह्यः नान्दीश्राद्धान्तेसविताप्रियतामिति

गायत्रीपुरश्चरणेजपकर्तारंत्वांवृणेइतिविप्रमेकैकंवृणुयात् वस्त्रादिभिःपूजयेत् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP