संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७२

खण्डः २ - अध्यायः १७२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


इष्टकालस्फुटार्कराशिभुक्तलिप्तास्तदा क्रान्तिराश्युदयप्राणाहताग्रहताग्रहलिप्ताभिर्विभजेत्। लब्धमर्कक्रान्तिराशेर्दिनभागकालः तदिष्टकालप्राणेभ्योणस्यादित्ये चाभुक्तलिप्ता देयाः काले चानन्तररव्युदयाश्रयास्याः अर्क ..........चराच्युदयो देयः शेषादशुद्धराश्युदयैर्भावाद्याः।
एवं राशिगत काललग्नोदयः षड्राशियुतार्का अर्कभुक्तकालाद्याः कालाः लग्नाश्च भुक्तकलाभ्यस्तद्योगे तदन्तरा व्युदये युते लग्रोदयः कालः॥
इतिश्रीवि० मा० व० सं० द्वि० लग्नप्रकरणं नाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP