संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१५

खण्डः २ - अध्यायः ०१५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
वज्रं मरकतं चैव पद्मरागं च मौक्तिकम्॥
इन्द्रनीलं महानीलं वैडूर्यमथ सस्यकम् ॥१॥
इन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा॥
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज ॥२॥
स्फटिकं राजवर्तं च तथा राजमयं शुभम्॥
सौगंधिकं तथा सख्यं शङ्खब्रह्ममयं तथा ॥३॥
गोमेधं रुधिराक्षं च तथा बल्लातकं द्विज॥
धूलीमरकतं चैव तुत्तूकं शेषमेव च ॥४॥
पलुं प्रवालकं चैव गिरिवज्रं च भार्गव॥
भुजगेशमणिं चैव तथा वज्रमणिं शुभम् ॥५॥
टीटिभं च तु तापिच्छं भ्रामरं च तथोत्पलम्॥
रत्नान्येतानि धार्याणि सर्वाण्येव महीक्षिता ॥६॥
सुवर्ण प्रतिबद्धानि जयारोग्यसमृद्धये॥
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिमालिता ॥७॥
सुजातता मसृणता सुसंस्थानत्वमेव च॥
गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः ॥८॥
खंडास्सशर्करा ये च निष्प्रभा मलिनास्तथा॥
न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम् ॥९॥
समस्तरत्नवर्गेऽपि वज्रधारणमिष्यते॥
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ॥१०॥
तथा च शुद्धं षट्कोणं लघु भार्गवनन्दन॥
प्रभा च शक्रवापाभा यस्यार्काभिमुखी भवेत् ॥११॥
तं वज्रं धारयन्राजा सर्वाञ्जयति शात्रवान्॥
शुक्लपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ॥१२॥
सुवर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः॥
शस्तो मरकतो राम गम्भीरश्चोन्नतस्तथा ॥१३॥
धार्यश्च पृथिवीशानां सर्वोपद्रवनाशनः॥
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकाद्द्विज ॥१४॥
स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम्॥
जहरङ्गा भवन्तीह कुरुविन्दभवाश्च ये ॥१५॥
कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः॥
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥१६॥
मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा॥
उत्कृष्टा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज ॥१७॥
तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः॥
निष्प्रभास्ते समुद्दिष्टाः श्रेष्ठाः क्रोडिभवा द्विज ॥१८॥
तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः॥
तेभ्योऽपि भुविदुष्प्राप्यं मौक्तिकं मेघसम्भवम् ॥१९॥
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रकीर्तिता॥
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ॥२०॥
सुष्ठुता च सुशुक्लत्वं महत्त्वं च भृगूत्तम॥
इन्द्रनीलस्तु यः क्षीरं राजते भाजने स्थितम् ॥२१॥
रञ्जयेत्स्वप्रभावेन तममूल्यं विनिर्दिशेत्॥
नीलरक्तं तु वैडूर्यं सर्वतः श्रेष्ठमुच्यते ॥२२॥
सर्वेषामेव रत्नानां धार्यं कर्केतनं स्मृतम्॥
पुष्परागास्तथा राम ये चान्ये कीर्तिता मया ॥२३॥
प्रशस्तरत्नैर्भूपानां मुकुटान्यङ्गदानि च॥
हाराणि राम कार्याणि केयूराभरणानि च ॥२४॥
अप्रशस्तानि रत्नानि वर्जनीयानि दूरतः॥
सर्वरत्नोत्तमं राजा विवर्णं मलिनं तथा ॥२५॥
न धारयेत धर्मज्ञः सुशुद्धं धारयेत्सदा॥
धृतिः प्रशस्ता भृगुवंशचन्द्र रत्नोत्तमानां सततं नृपाणाम्॥
रत्नांशुदग्धं तु नरस्य देहादनर्थमाशु प्रशमं प्रयाति ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP