संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०४१

खण्डः २ - अध्यायः ०४१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
सावित्री च ततः साध्वी जगाम वरवर्णिनी॥
यथायथागतेनैव यत्रासौ सत्यवान्मृतः ॥१॥
सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः॥
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ॥२॥
सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैः शनैः॥
उन्मीलयति ते नेत्रे प्रस्यन्दत च भार्गव ॥३॥
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत्॥
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ॥४॥
जानामि न वरारोहे कश्चासौ पुरुषः शुभे॥
वनेऽस्मिँश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ॥५॥
उपवासपरिक्लान्ता कर्षिता भवती मया॥
अस्माद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ॥६॥
द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव॥
सावित्र्युवाच॥
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ॥७॥
आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम॥
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ॥८॥
पुष्कर उवाच॥
एतावदुक्त्वा भर्तारं सह भर्त्रा ययौ तदा॥
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥९॥
एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः॥
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव ॥१०॥
सावित्र्यपि वरारोहा सह सत्यवता तदा॥
ववन्दे तत्र राजानं सभार्यं भृगुनन्दन ॥११॥
परिष्वक्तस्तदा पित्रा सत्यवान्राजनन्दनः॥
अभिवाद्य ततः सर्वान्वने तस्मिँस्तपोधनान् ॥१२॥
उवास तां तदा रात्रिमृषिभिः सह धर्मवित्॥
सावित्र्यपि जगादाथ यथा वृत्तमनिन्दिता ॥१३॥
व्रतं समापयामास तस्यामेव तदा निशि॥
ततस्तु राम रात्र्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥१४॥
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे॥
आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥१५॥
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम्॥
अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥१६॥
एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा॥
लेभे च सकलं वाक्यं धर्मराज्ञो महात्मनः ॥१७॥
भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना॥
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥१८॥
उज्जहार वरारोहा भर्तृपक्षं तथैव च॥
मोचयामास भर्तारं मृत्युपाशवशीकृतम् ॥१९॥
तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः॥
तासां राम प्रसादेन धार्यते वै जगत्त्रयम् ॥२०॥
तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु॥
तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥२१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशात्तमोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP