संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४४

खण्डः २ - अध्यायः १४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच॥
प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम्॥
अनिमित्तं तु पतनं दृढानां राजमृत्यवे ॥१॥
रजसा वाथ धूमेन दिशो यत्र समाकुलाः॥
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ॥२॥
राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः॥
ऋतवश्च विपर्यस्ता अपूज्यः पूज्यते जनैः ॥३॥
नक्षत्राणि वियोगीनि तन्महद्भयलक्षणम्॥
केतूदयोपरागौ च च्छिद्रता शशिसूर्ययोः ॥४॥
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत्॥
स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान् ॥५॥
शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः॥
तथा पाषाणभूयिष्ठास्त्रयीमार्गच्युता द्विजाः ॥६॥
यत्र देशे विजायन्ते तत्र विद्यादुपद्रवम्॥
उचितैर्नाभिपूज्यन्ते यूपान्नबलिभिः सदा ॥७॥
क्रियाणामुचितानां च विच्छित्तिर्यत्र जायते॥
अग्निर्यत्र न दीप्येत हूयमानासु शान्तिषु ॥८॥
पिपीलिकास्तु क्रव्यादो याति चातुरतस्तथा॥
पूर्णकुम्भाः स्रवन्ते च हविर्वा विप्रलुप्यते ॥९॥
मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः॥
क्षवथुर्धावती चाथ प्रहसन्ति रुदन्ति च ॥१०॥
न च देवेषु वर्तन्ते यथावद्ब्राह्मणेषु च॥
मर्मदोषाणि चोच्यन्ते वाद्यन्ते विसुराणि च ॥११॥
गुरुमित्रद्रुहो यत्र शत्रुपूजारता जनाः॥
ब्राह्मणान्सुहदोऽमात्याञ्जनो यत्रावमन्यते ॥१२॥
शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते॥
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥१३॥
राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे॥
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥१४॥
ब्राह्मणैर्निन्द्यते चापि ब्राह्मणांश्च जिघांसति॥
न तान्स्मरति कृत्येषु याचितश्चाभि भूयते ॥१५॥
रमते निर्दयश्चैषां प्रशंसां नाभिनन्दति॥
अपूर्वं तु करं लोभात्तथा पातयते जने ॥१६॥
एतेष्वभ्यर्च्ययेच्छक्रं सपत्नीकं द्विजोत्तम॥
भोज्यानि चैव कार्याणि सुराणां वलयस्तथा ॥१७॥
गावश्च देया द्विजपुङ्गवेभ्यो भुवं तथा काञ्चनमम्बरश्च॥
होमश्च कार्यः सुरपूजनं च एवं कृते शान्तिमुपैति पापम् ॥१८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उत्पातप्रशमनं नाम चतुश्च त्वारिंशदुत्तरशततमोऽध्यायः ॥१४४॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP