संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२७

खण्डः २ - अध्यायः ०२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा॥
अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥१॥
पुष्कर उवाच॥
बिल्वाढकी यवक्षारपाटलीबाह्लिकोषणाः॥
श्रीपर्णी सल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥२॥
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः॥
यवसैन्धवपानीयवसुशय्यासनौदनम् ॥३॥
कवचाभरणच्छत्रबालव्यजनमेव च॥
शैलूपाटल्यतिविषाशिग्रुगोपीपुनर्नवाः ॥४॥
ससङ्गावृक्षमूलत्वक्कपित्थं वृक्षशोणितम्॥
सहदन्तशठं तद्वत्प्रोक्षिणं विषनाशनम् ॥५॥
लाक्षा प्रियङुमञ्जिष्ठासमङ्गा सहरेणुका॥
सयष्ट्याह्वमधूपेता बभ्रुपित्तेन कल्किताः ॥६॥
निखनेद्गोविषाणस्था सप्तरात्रं महीतले॥
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥७॥
संस्पृष्टस्सविषस्तेन सद्यो भवति निर्विषः॥
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः ॥८॥
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः॥
धनोगवः कपिल्लायाः सौम्याख्योऽयं पुरो गदः ॥९॥
विषजित्परमः प्रोक्तो मणिरत्र च पूर्ववत्॥
मूषकाजिरका चापि हस्ते बद्ध्वा विषापहा ॥१०॥
हरेणुमासी मंजिष्ठा रजनीमधुकं मधु॥
अक्षत्वक्सुरसं श्वपित्तं पूर्ववर्मणि ॥११॥
वादित्राणि पताकाश्च विष्टैरेतैः प्रलेपिता॥
श्रुत्वा दृष्ट्वा समाधाय सद्यो भवति निर्विषः ॥१२॥
तत्पूषणं पञ्चलवणं मञ्जिष्ठारजनीद्वयम्॥
सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानींद्रवारुणी ॥१३॥
मधुकं चेति सक्षौद्रं गोविषाणैर्निधापयेत्॥
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥१४॥
विषं भुक्तं जरां याति निर्विषोपि न दोषकृत्॥
संतुसर्जरसोशीरसर्षपापत्रवालुकैः ॥१५॥
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च॥
धूपोवासो गृहे हन्ति विषं स्थावरजङ्गमम् ॥१६॥
न तत्र कीटा न विषा दर्दुरा न सरीसृपाः॥
न कृत्याः कर्म नाऽन्यच्च धूपोयं यत्र दह्यते ॥१७॥
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः॥
पूर्वैलवालुसुरसानाकुलीतण्डुलीयकैः ॥१८॥
क्वाथः सर्वोदकार्येषु काकमाचीजलैर्वृतः॥
रोचनापत्र नैपालीकुंकुमैस्तिलकं वहन् ॥१९॥
विषं न बाधते स्याच्च नरनारीनृपप्रियः॥
चूर्णैर्हरिद्रामंजिष्ठाकिणिहीकणनिम्बकैः ॥२०॥
जिघ्रं न्निर्विषतामेति गात्रं सर्वविषार्दितम्॥
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मलमेव च ॥२१॥
गोमूत्रपिष्टो ह्यगदः सर्वकर्मकरः स्मृतः॥
एता वीरमहौषध्यः शृणु चातः परं द्विज ॥२२॥
वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा॥
शतमूला शतानन्दा बलास्फोटा पटोलिका ॥२३॥
सोमा पिण्डा निशा चैव तथा दग्धरुहा जया॥
स्थले कमलिनी या च पिंगली शृङ्गमूलिका ॥२४॥
चण्डाली हस्तिचण्डाली गोचण्डाली कवन्धिका॥
रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥२५॥
कोशातकी नक्रमालं पियालं च स्वलक्षणा॥
चारणा च सुगन्धा च तथा वै गन्धनाकुली ॥२६॥
ईश्वरी च सलिङ्गी च सोमली वंशनालिका॥
जतुकारी तथा श्वेता श्वेता च मधुयष्टिका ॥२७॥
वज्जटः पारिभद्रश्च तथा वै सिन्धुवारिका॥
जीवानन्दी वसुमती न तं नागकटं कटम् ॥२८॥
तालना जालपातालं तथा च वटपत्रिका॥
करक्षीरा महानीली कह्लारं हंसपादिका ॥२९॥
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके॥
सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखंकरी ॥३०॥
रुजापहा शुद्धिकरी तथा शल्यापहा च या॥
पत्रिका रोहिणी चैव रक्तला च महौषधी ॥३१॥
तथामलकवन्दारु यावचित्रा पटोलिका॥
काकोली क्षीरकाकोली पीलुपर्णी मनोवती ॥३२॥
केशनी वृश्चिका काली महानागा शतावरी॥
तथा गरुडवेगा च स्थलेकुमुदिनी च या ॥३३॥
स्थले चोत्पलिनी या च महाभूमिलता च या॥
उन्मादिनी सोमराजी सर्वरत्नानि भार्गव ॥३४॥
विशोषामरकतं तत्र कीटपक्षं विशेषतः॥
जीवजाताश्च मणयस्सर्वे धार्या विशेषतः ॥३५॥
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशिनः॥
विशेषान्तरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥३६॥
सर्पतित्तिरगोमायुबभ्रुमण्डूकजाश्च ये॥
सिंहव्याघ्रर्क्षमार्जारद्वीपवानरसम्भवाः ॥३७॥
कपिञ्जलाजगोधाविमहिषैणभवाश्च ये ॥३८॥
इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च॥
राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ॥३९॥
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अगदङ्कराध्यायो नाम सप्तविंशतितमोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP