मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीसत्यसायिभगवन्, नरकान्...

श्रीसत्यसायिभुजङ्गम् - श्रीसत्यसायिभगवन्, नरकान्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीसत्यसायिभगवन्, नरकान्तक, त्वत्-
पादाग्रसीम्नि मम चेतनयाऽर्प्यमाणा ।
दीपावलीस्तुतिरियं ललितप्रकाशा
नीराजनं भवतु विश्वगुरो नमस्ते ॥१॥

स्मितामृतलसन्मुखं सदयशान्तनेत्राञ्चलं
सदाऽभयसमुद्यताद्भुतविभूतिहस्ताञ्चलम् ।
अनन्तवदनोच्चरत्प्रणववैखरीनिर्वृतं
प्रशान्तिनिलयस्थितं हृदि भजामि सायीश्वरम् ॥२॥

नमः सायिबाबेति संशुद्धनाम्ने  नमः साधुसेव्याय कारुण्यभूम्ने ।
नमः सत्यसङ्कल्पसुव्यक्तधाम्ने नमः सर्वसर्वार्थसर्वस्वधाम्ने ॥३॥

अजं धर्मसंस्थापनायावतीर्णं परं पूरुषं सत्यनारायणंतम् ।
शिवं शक्तियुक्तं प्रशान्तस्वरूपं सदासायिनाथं भजेऽहं भजेऽहम् ॥४॥

शिरस्यद्भुतोद्भासिकेशाभिरामं मुखे शान्तभावोल्लसन्मन्दहासम् ।
दृशोरुन्मिषद्दिव्यकारुण्यलीलं वचस्यञ्चितानुग्रहास्रारवर्षम् ॥५॥

करे दक्षिणे भूतिभूषाविशुद्धे दधानं प्रपन्नाय नित्याभयाङ्कम् ।
समारक्तकौशेयभास्वन्निचोलं सदा भावयेऽहं गुरुं सायिदेवम् ॥६॥

महादेव, देशान्तरेषु त्वदीयं विभूतिप्रकाशं समासाद्य सायिन् ।
भवद्ध्यानपूजानतिस्तोत्रपूता जनाः शान्तिमानन्दसान्द्रां भजन्ते ॥७॥

जनक्षेमकृत्येषु सक्तं निरीहं प्रबुद्धात्मतत्त्वं हृदा ध्यानमग्नम् ।
स्वयं भक्तिगानेषु नित्यं निलीनं भजे सर्वयोगेश्वरं सायिकृष्णम् ॥८॥

हिते ज्ञानकर्मोपसृष्टे विशिष्टे गुरुं भक्तिमार्गे महान्तं भवन्तम् ।
समासाद्य दुःखानि निर्धूय शान्तिं लभेय; प्रसीद प्रभो सत्यसायिन् ॥९॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP