मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ध्यायेत् हेमांबुजारूढां व...

आयुर्देवी स्तोत्रम् - ध्यायेत् हेमांबुजारूढां व...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ध्यायेत् हेमांबुजारूढां वरदाभयपाणिकाम् ।
आयुष्यदेवतां नित्यां आश्रिताभीष्टसिद्धिदाम् ॥१॥
आयुर्देवि महाप्राज्ञे सूतिकागृहवासिनि ।
पूजिता परया भक्त्या दीर्घमायुः प्रयच्छ मे ॥२॥
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ।
शक्तिशूलगदापद्मधारिणीं चन्द्रमौलिकाम् ॥३॥
विचित्रवस्त्रसंयुक्तां स्वर्णाभरणभूषिताम् ।
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ॥४॥
सिंहस्कन्धगते देवि सुरासुरसुपूजिते ।
प्रभवात्यब्दके संघे आयुर्देवि नमोऽस्तु ते ॥५॥
आयुर्देवि नमस्तुभ्यं वर्षदेवि नमोऽस्तु ते ।
आयुर्देहि बलं देहि सर्वारिष्टं व्यपोहय ॥६॥
आयुष्मदात्मिकां देवीं करालवदनोज्ज्वलाम् ।
घोररूपां सदा ध्यायेत् आयुष्यं याचयाम्यहम् ॥७॥
शुभं भवतु कल्याणि आयुरारोग्यसंपदाम् ।
सर्वशत्रुविनाशाय आयुर्देवि नमोऽस्तु ते ॥८॥
षष्ठांशां प्रकृतैर्सिद्धां प्रतिष्ठाप्य च सुप्रभाम् ।
सुप्रदां चापि शुभदां दयारूपां जगत्प्रसूम् ॥९॥
देवीं षोडशवर्षां तां शाश्वतस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरच्चन्द्रनिभाननाम् ॥१०॥
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै आयुर्देव्यै नमो नमः ॥११॥
वरदायै पुत्रदायै धनदायै नमो नमः ।
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥१२॥
मायायै सिद्धयोगिन्यै आयुर्देव्यै नमो नमः ।
सारायै शारदायै च परादेव्यै नमो नमः ॥१३॥
बालारिष्टहरे देवि आयुर्देव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥१४॥
प्रत्यक्षायै स्वभक्तानां आयुर्देव्यै नमो नमः ।
देवरक्षणकारिण्यै आयुर्देव्यै नमो नमः ॥१५॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
वर्जितक्रोधहिंसायै आयुर्देव्यै नमो नमः । ॥१६॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP