मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
पद्माधिराजे गरुडाधिराजे व...

श्रीरङ्गस्तोत्र - पद्माधिराजे गरुडाधिराजे व...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


पद्माधिराजे गरुडाधिराजे
विरिञ्चराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिलराजराजे
श्रीरङ्गराजे रमतां मनो मे ॥१॥

नीलाब्जवर्णे भुजपूर्णकर्णे
कर्णान्तनेत्रे कमलाकलत्रे ।
श्रीमल्लरङ्गे जितमल्लरङ्गे
श्रीरङ्गरङ्गे रमतां मनो मे ॥२॥

लक्ष्मीनिवासे जगतां निवासे
ह्ऱृत्पद्मवासे रविबिम्बवासे ।
क्षीराब्धिवासे फणिभोगवासे
श्रीरङ्गवासे रमतां मनो मे ॥३॥

कुबेरलीले जगदेकलीले
मन्दारमालाङ्कितचारुफाले ।
दैत्यान्तकालेऽखिललोकमौले
श्रीरङ्गलीले रमतां मनो मे ॥४॥

अमोघनिद्रे जगदेकनिद्रे
विदेहनिद्रे च समुद्रनिद्रे ।
श्रीयोगनिद्रे सुखयोगनिद्रे
श्रीरङ्गनिद्रे रमतां मनो मे ॥५॥

आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे क्षितिमूर्तिरूपे ।
विचित्ररूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे ॥६॥

भक्ताक्ऱृतार्थे मुररावणार्थे
भक्तसमर्थे जगदेककीर्ते ।
अनेकमूर्ते रमणीयमूर्ते
श्रीरङ्गमूर्ते रमतां मनो मे ॥७॥

कंसप्रमाथे नरकप्रमाथे
दुष्टप्रमाथे जगतां निदाने ।
अनाथनाथे जगदेकनाथे
श्रीरङ्गनाथे रमतां मनो मे ॥८॥

सुचित्रशायी जगदेकशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
अम्भोधिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे ॥९॥

सकलदुरितहारी भूमिभारापहारी
दशमुखकुलहारी दैत्यदर्पापहारी ।
सुललितक्ऱृतचारी पारिजातापहारी
त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ॥१०॥

रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः ।
कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ॥

 इति श्रीरङ्गस्तोत्रम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP