मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
रविरुद्रपितामहविष्णुनुतं ...

श्रीसरस्वतीस्तोत्रम् - रविरुद्रपितामहविष्णुनुतं ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् ।
मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥१॥
शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम् ॥२॥
कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम् ।
प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम् ॥३॥
भवसागरमज्जनभीतिनुतंप्रतिपादितसन्ततिकारमिदम् ।
विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम् ॥४॥
मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम् ।
परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम् ॥५॥
परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम् ।
सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम् ॥६॥
सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम् ।
निजकान्तिविलोपितचन्द्रशिवं तव नौमि सरस्वति पादयुगम् ॥७॥
गुणनैककुलं स्थितिभीतपदं गुणगौरवगर्वितसत्यपदम् ।
कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम् ॥८॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP